Bhaktivinoda (1838-1914) Kedāranāthadatta: Harināmacintāmaṇi

Header

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

  • .

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented below.

Datta, Kedaranatha (=Bhaktivinoda, 1838-1914):
Harinamacintamani

[HNC 11.2-25 missing!]

Revisions:

  • 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus
  • 2025-05-20: Added BK, GND and ISO code for language.

Text

śrī-harināma-cintāmaṇi śrī-godruma-candrāya namaḥ

(1) prathama-pariccheda śrī-nāma-māhātmya-sūcanā

gadāi gaurāṅga jaya jāhnavā jīvana /
sītādvaita jaya śrīvāsādi bhakta gaṇa // HNC_1.1 //

lavaṇa jaladhi tīre nīlācale śrī mandire
dāru brahma puruṣa pradhāna /
jīve nistārite hari arcā rūpe avatari
bhoga mokṣa karena pradāna // HNC_1.2 //

sei dhāme śrī caitanya mānave karite dhanya
sannyāsī rūpete bhagavān /
kalite ye yuga dharma bujhāite tāra marma
kāśī miśra ghare adhiṣṭhāna // HNC_1.3 //

nija bhakta vṛnda laye nije kalpa taru haye
kṛṣṇa prema dena sarva jane /
nānā mate bhakta mukhe bhakta katha śuni sukhe
jīva śikṣā dena suyatane // HNC_1.4 //

eka dina bhagavān samudre kariyā snāna
śrī siddha bakule hari dāse /
mili ānandita mane jijñāsilā sa-yatane
kise jīva tare anāyāse // HNC_1.5 //

prabhura caraṇa dhari' aneka vinaya kari'
galad-aśru pulaka śarīra /
hari-dāsa mahāśaya kāṅdite kāṅdite kaya
prabhu tava līlā sugabhīra // HNC_1.6 //

āmi ati akiñcana nāhi mora vidyā dhana
tava pada āmāra sambala /
e hena ayogya jane praśna kari' akāraṇe
bala prabhu habe kibā phala // HNC_1.7 //

tumi kṛṣṇa svayaṃ prabho jīva uddhārite vibho
navadvīpa dhāme avatāra /
kṛpā kari' rāṅgā pāya rākha more gaura rāya
tabe citta praphulla āmāra // HNC_1.8 //

tomāra ananta nāma tavānanta guṇa grāma
tava rūpa sukhera sāgara /
ananta tomāra līlā kṛpā kari' prakāśilā
tāi āsvādaye e pāmara // HNC_1.9 //

cinmaya bhāskara tumi kiraṇera kaṇa āmi
tumi prabhu, āmi nitya dāsa /
caraṇa pīyūṣa tava mama sukha suvaibhava
tava nāmāmṛte mora āśa // HNC_1.10 //

e mata adhama āmi ki balite jāni svāmī
tabu ājñā kariba pālana /
yā balābe mora mukhe tomāre baliba sukhe
doṣa guṇa nā kari gaṇana // HNC_1.11 //

kṛṣṇa-tattva

eka-mātra icchāmaya kṛṣṇa sarveśvara /
nitya śakti-yoge kṛṣṇa vibhu parātpara // HNC_1.12 //

kṛṣṇa kṛṣṇa-śakti

kṛṣṇa-śakti kṛṣṇa haite nā haya svatantra /
yei śakti sei kṛṣṇa kahe veda-mantra // HNC_1.13 //

kṛṣṇa vibhu, śakti tāṅra vaibhava svarūpa /
ananta vaibhave kṛṣṇa haya eka rūpa // HNC_1.14 //

trividha vaibhava

śaktira prakāśa yei sei ta vaibhava /
vibhura vaibhava mātra haya anubhava // HNC_1.15 //

vaibhava trividha tava gaurāṅga sundara cid acit jīva tina śāstrera gocara // HNC_1.16 //

cid-vaibhava

ananta vaikuṇṭha ādi yata kṛṣṇa dhāma /
govinda śrī-kṛṣṇa hari ādi yata nāma // HNC_1.17 //

dvibhuja muralīdhara ādi yata rūpa /
bhaktānanda-prada ādi guṇa aparūpa // HNC_1.18 //

vraja rasa-līlā navadvīpe saṅkīrtana /
ei rūpa kṛṣṇa līlā vicitra gaṇana // HNC_1.19 //

e samasta cid-vaibhava aprākṛta haya /
āsiyā-o e prapañce prāpañcika naya // HNC_1.20 //

cid-vyāpāra samudaya viṣṇu-tattva-sāra /
viṣṇu-pada bali vede gāya bāra bāra // HNC_1.21 //

kṛṣṇera cid-vibhutā-i viṣṇu-tattva śuddha-tattva

nāhi tāhe jaḍa-dharma māyāra vikāra /
jaḍātīta viṣṇu-tattva śuddha-sattva-sāra // HNC_1.22 //

śuddha-sattva rajas-tamo-gandha-virahita /
rajas-tamo-miśra miśra-sattva suvidita // HNC_1.23 //

govinda vaikuṇṭha-nātha kāraṇodaśāyī /
garbhodaśāyī āra kṣīra-sindhu-śāyī // HNC_1.24 //

āra yata svāṃśa paricita avatāra /
sei saba śuddha-sattva viṣṇu-tattva-sāra // HNC_1.25 //

goloke vaikuṇṭhe āra kāraṇa-sāgare /
athavā e jaḍe thāke, viṣṇu-nāma dhare // HNC_1.26 //

praveśi e jaḍa viśva māyāra adhīśa /
viṣṇu-nāma prāpta vibhu sarva-deva īśa // HNC_1.27 //

māyāra īśvara māyī śuddha-sattva-maya /

miśra-sattva

miśra-sattva brahmā śiva ādi saba haya // HNC_1.28 //

cid-vaibhavera vistṛti

e samasta viṣṇu-tattva āra viṣṇu-dhāma /
tava cid-vaibhava nātha tava līlā-grāma // HNC_1.29 //

acid-vaibhava māya-tattva

virajāra ei pāre yata vastu haya /
acit vaibhava tava caudda-loka-maya // HNC_1.30 //

māyāra vaibhava bali bale devī-dhāma /
pañca-bhūta mano buddhi ahaṅkāra nāma // HNC_1.31 //

e bhūrloka, bhuvarloka āra svarga-loka /
maharloka, jana-tapa-satya-brahmaloka // HNC_1.32 //

atala-sutala-ādi nimna loka sāta /
māyika vaibhava tava śuna jagannātha // HNC_1.33 //

cid-vaibhava pūrṇa-tattva māyā chāyā tāra /

jīva-vaibhava

cid-aṇu-svarūpa jīva vaibhava prakāra // HNC_1.34 //

cid-dharma-vaśataḥ jīva svatantra gaṭhana /
saṅkhyāya ananta sukha tāra prayojana // HNC_1.35 //

mukta jīva

sei sukha hetu yārā kṛṣṇere barila /
kṛṣṇa-pāriṣada mukta-rūpete rahila // HNC_1.36 //

baddha vā bahirmukha jīva

yārā punaḥ nija-sukha kariyā bhāvanā /
pārśva-sthitā māyā prati karila kāmanā // HNC_1.37 //

sei saba nitya-kṛṣṇa-bahirmukha haila /
devī-dhāme māyā-kṛta śarīra pāila // HNC_1.38 //

puṇya pāpa karma cakre paḍiyā ekhana /
sthūla liṅga dehe sadā karena bhramaṇa // HNC_1.39 //

kabhu svarge uṭhe, kabhu niraye paḍiyā /
caurāśi lakṣa yoni bhoge bhramiyā bhramiyā // HNC_1.40 //

tathāpi kṛṣṇa-dayā

tumi vibhu, tomāra vaibhava jīva haya /
dāsera maṅgala cintā tomāra niścaya // HNC_1.41 //

dāsa yāhā sukha māni kare anveṣaṇa /
tumi tāhā kṛpā kari kara vitaraṇa // HNC_1.42 //

prākṛta śubha-karma karma-kāṇḍa

māyāra vaibhave ye anitya sukha cāya tomāra kṛpāya se anāyāse pāya // HNC_1.43 //

sei sukha prāpty-upāya śubha-karma yata /
niramile dharma-yajña-yoga-homa-vrata // HNC_1.44 //

sei saba śubha-karma sadā jaḍa-maya /
cinmayī pravṛtti tāhe kabhu nā milaya // HNC_1.45 //

tāhāra sādhane sādhya jaḍamaya phala /
ucca-loka bhoga sukha tāhāte prabala // HNC_1.46 //

sei saba karma-bhoga nāhi ātma-śānti /
tāhāte prayāsa karā atiśaya bhrānti // HNC_1.47 //

sei saba śubha karma upāya haiyā /
anitya upeya sādhe loka sukha diyā // HNC_1.48 //

sei avasthā haite uddhārera upāya

kabhu yadi sādhu saṅge jānite se pāre /
āmi jīva kṛṣṇa-dāsa, yāya māyā pāre // HNC_1.49 //

se virala phala mātra sukṛti-janita /
tuccha karma-kāṇḍa nāhi karile vihita // HNC_1.50 //

jñāna-kāṇḍa, brahma-laya sukha

āra yini māyāra yantraṇā mātra jāni /
mukti lābhe yatnavān tini hana jñānī // HNC_1.51 //

se saba lokera janya tumi dayāmaya /
jñāna-kāṇḍa brahma-vidyā diyācha niścaya // HNC_1.52 //

sei vidyā māyāvāda kariyā āśraya /
jaḍa mukta haye brahme jīva haya laya // HNC_1.53 //

brahma-vastu ki?

sei brahma tava aṅga-kānti jyotirmaya /
virajāra pāre sthita tāte haya laya // HNC_1.54 //

ye saba asure viṣṇu karena saṃhāra /
tāhārā-o sei brahme yāya māyā-pāra // HNC_1.55 //

kṛṣṇa-bahirmukha

karmī jñānī ubhaye-i kṛṣṇa-bahirmukha /
kabhu nāhi āsvādaya kṛṣṇa-dāsya-sukha // HNC_1.56 //

bhakty-unmukhī sukṛti

bhaktira unmukhī sei sukṛti pradhāna /
tāra phale jīva bhakta-sādhu-saṅga pāna // HNC_1.57 //

śraddhāvān haye kṛṣṇa-bhakta-saṅga kare /
nāme ruci, jīve dayā, bhakti-patha dhare // HNC_1.58 //

karmī o jñānīra prati kṛpāya gauṇa-patha vidhāna

dayāra sāgara tumi jīvera īśvara /
karmī jñānī bahirmukha uddhāre tatpara // HNC_1.59 //

karma-pathe jñāna-pathe pathika ye jana /
tāhāra uddhāra lāgi tomāra yatana // HNC_1.60 //

sei sei pathikera maṅgala cintiyā /
gauṇa-bhakti patha eka rākhila kariyā // HNC_1.61 //

karmīra pakṣe karmera gauṇa-bhakti patha

karmī varṇāśrame thāki sādhu-saṅga kari /
karma mājhe bhakti kare gauṇa-patha dhari // HNC_1.62 //

tāra kṛta karma saba hṛdaya śodhiyā /
tirohita haya śraddhā bīje sthāna diyā // HNC_1.63 //

jñānīra gauṇa-patha

jñānī sukṛtira bale bhaktera kṛpāya /
ananya bhaktite śraddhā bīje sthāna diyā // HNC_1.64 //

tumi bala mora dāsa māyāra vipāke /
cāhe anya tuccha phala chāḍiyā āmāke // HNC_1.65 //

āmi jāni tāra yāte haya sumaṅgala /
bhukti mukti chāḍāiyā di-i bhakti phala // HNC_1.66 //

gauṇa-pathera prakriyā
tāra kāma anusāre cālāñā tāhāre
gauṇa-patha bhakti-mārge śraddhā di-i tāre // HNC_1.67 //

e tomāra kṛpā prabhu tumi kṛpāmaya /
kṛpā nā karile kise jīva śuddha haya // HNC_1.68 //

kalite gauṇa-pathera durdaśā

satya-yuge dhyāna-yoge kata ṛṣi-gaṇe /
śuddha kari' dile prabhu nija-bhakti-dhane // HNC_1.69 //

tretā-yuge yajña-karme aneka śodhile /
dvāpare arcana-mārge bhakti bilāile // HNC_1.70 //

kali āgamane nātha jīvera durdaśā /
dekhi jñāna karma yoga chāḍila bharasā // HNC_1.71 //

alpa āyu, bahu pīḍā, bala-buddhi-hrāsa /
ei saba upadrava jīve kaila grāsa // HNC_1.72 //

varṇāśrama dharma āra sāṅkhya yoga jñāna /
kali-jīve uddhārite nahe balavān // HNC_1.73 //

jñāna-karma-gata ye bhaktira gauṇa-patha /
kaṇṭake saṅkīrṇa hañā haila vipatha // HNC_1.74 //

pṛthak upāya dhari upeya sādhane /
vighna bahutara haila jīvera jīvane // HNC_1.75 //

nāmālocanāra mukhya-patha

prabhu tumi jīvera maṅgala cintā kari /
kali yuge nāma saṅge svayaṃ avatari // HNC_1.76 //

yuga dharma pracārile nāma saṅkīrtana /
mukhya pathe jīva pāya kṛṣṇa prema dhana // HNC_1.77 //

nāmera smaraṇe āra nāma-saṅkīrtana /
ei mātra dharma jīva karibe pālana // HNC_1.78 //

sādhya-sādhana o upāya upeyera abhedatā-krame nāmera mukhyatā

yei ta sādhana sei sādhya yabe haila /
upāya upeya madhye bheda nā rahila // HNC_1.79 //

sādhyera sādhane āra nāhi antarāya /
anāyāse tare jīva tomāra kṛpāya // HNC_1.80 //

āmi ta adhama ati majiyā viṣaye /
nā bhajinu nāma tava ati mūḍha haye // HNC_1.81 //

dara dara dhārā cakṣe brahma-haridāsa /
paḍila prabhura pade chāḍiyā niḥśvāsa // HNC_1.82 //

hari bhakta bhakti mātre vinoda yāhāra /
harināma cintāmaṇi jīvana tāhāra // HNC_1.83 //

iti śrī-hari-nāma-cintāmaṇau nāma-māhātma-sūcanaṃ nāma prathamaḥ paricchedaḥ /

(2) dvitīya pariccheda nāma-grahaṇa-vicāra

gadāi gaurāṅga jaya jāhnavā jīvana /
sītādvaita jaya śrīvāsādi bhakta gaṇa // HNC_2.1 //

mahā-preme hari-dāsa karena rodana /
preme tāre gauracandra dilā āliṅgana // HNC_2.2 //

balena tomāra sama bhakta kothā āra /
sarva-tattva-jñātā tumi sadā māyā-pāra // HNC_2.3 //

ananya bhajanera śreṣṭhatā

nica-kule avatari dekhāle sakale /
dhane māne kule śīle kṛṣṇa nāhi mile // HNC_2.4 //

ananya bhajane yāṅra śraddhā atiśaya /
devatā apekṣā śreṣṭha sei mahāśaya // HNC_2.5 //

śrī-hari-dāsera nāmācāryyatā

nāma-tattva sarva-sāra tomāra vidita /
ācāre ācāryya tumi pracāre paṇḍita // HNC_2.6 //

bala haridāsa nāma-mahimā apāra /
śuniyā tomāra mukhe ānanda āmāra // HNC_2.7 //

vaiṣṇava-lakṣaṇa

eka nāma yāra mukhe vaiṣṇava se haya /
tāre gṛhī yatna kari mānibe niścaya // HNC_2.8 //

vaiṣṇavatara-lakṣaṇa

nirantara yāra mukhe śuni kṛṣṇa-nāma /
sei se vaiṣṇavatara sarva-guṇa-dhāma // HNC_2.9 //

vaiṣṇavatama-lakṣaṇa

vaiṣṇava uttama sei yāhāre dekhile /
kṛṣṇa-nāma āse mukhe kṛṣṇa-bhakti mile // HNC_2.10 //

hena kṛṣṇa-nāma jīva ki rūpe karibe /
tāhāra vidhāna tumi āmāre balibe // HNC_2.11 //

kara yuḍi haridāsa balena vacana /
prema gada-gada svara sajala nayana // HNC_2.12 //

nāmera svarūpa

kṛṣṇa-nāma cintāmaṇi anādi cinmaya /
yei kṛṣṇa sei nāma eka-tattva haya // HNC_2.13 //

caitanya vigraha nāma nitya mukta tattva /
nāma nāmī bhinna naya nitya śuddha sattva // HNC_2.14 //

e jaḍa jagate tāṅra akṣara ākāra /
rasa-rūpe rasikete sattva avatāra // HNC_2.15 //

kṛṣṇa vastu haya cāri dharme paricita /
nāma rūpa guṇa karma anādi vihita // HNC_2.16 //

nāma nitya-siddha

nitya vastu rasa-rūpa kṛṣṇa se advaya /
sei cāri paricaye vastu siddha haya // HNC_2.17 //

sandhinī śaktite tāṅra cāri paricaya /
nitya-siddha rūpe khyāta sarvadā cinmaya // HNC_2.18 //

kṛṣṇa ākarṣaye sarva viśva-gata jana /
sei nitya dharma gata kṛṣṇa nāma dhana // HNC_2.19 //

kṛṣṇa-rūpa nitya

kṛṣṇa-rūpa kṛṣṇa haite sarvadā abheda /
nāma rūpa eka vastu nāhika prabheda // HNC_2.20 //

śrī-nāma smarile rūpa āise saṅge saṅge /
rūpa nāma bhinna naya nāce nānā raṅge // HNC_2.21 //

kṛṣṇa-guṇa nitya

kṛṣṇa-guṇa catuḥ-ṣaṣṭhi ananta apāra /
yāṅra nija aṃśa-rūpe saba avatāra // HNC_2.22 //

yāṅra guṇa aṃśe brahmā śivādi īśvara /
yāṅra guṇe nārāyaṇa ṣaṣṭhi guṇeśvara // HNC_2.23 //

sei saba nitya-guṇe nitya nāma tāṅra /
ananta saṅkhyāya vyāpta vaikuṇṭha vyāpāra // HNC_2.24 //

kṛṣṇa-līlāra nityatva

sei guṇa taraṅgete līlāra vistāra /
goloke vaikuṇṭha vraja saba cid-ākāre // HNC_2.25 //

cid-vastute nāma, rūpa, guṇa, līlā vastu haite pṛthak naya

nāma rūpa guṇa līlā abhinna udaya /
acit samparke baddha jīve bhinna haya // HNC_2.26 //

śuddha jīve nāma rūpa guṇa kriyā eka /
jaḍāśrita dehe bheda ei se viveka // HNC_2.27 //

kṛṣṇe nāhi jaḍa-gandha ataeva tāṅya /
nāma rūpa guṇa līlā eka-tattva bhāya // HNC_2.28 //

nāmera sarva-mūlatva
ei cāri paricaya madhye nāma tāṅra /
sakalera ādi se pratīti sabākāra // HNC_2.29 //

ataeva nāma mātra vaiṣṇavera dharma /
nāme prasphuṭita haya rūpa guṇa karma // HNC_2.30 //

kṛṣṇera samagra līlā nāme vidyamāna /
nāme se parama tattva tomāra vidhāna // HNC_2.31 //

vaiṣṇava o vaiṣṇava-prāye bheda āche

sei nāma baddha jīva śraddhā sahakāre /
śuddha rūpe laile vaiṣṇava bali tāre // HNC_2.32 //

nāmābhāsa yāra haya se vaiṣṇava-prāya /
kṛṣṇa-kṛpā bale krame śuddha bhāva pāya // HNC_2.33 //

ei māyika jagate kṛṣṇa-nāma o jīva ei duiṭi mātra cid-vyāpāra

nāma sama vastu nāi e bhava saṃsāre /
nāme se parama dhana kṛṣṇera bhāṇḍāre // HNC_2.34 //

jīva nije cid-vyāpāre kṛṣṇa-nāma āra /
āra saba prāpañcika jagat saṃsāra // HNC_2.35 //

mukhya gauṇa bhede nāma dui prakāra

mukhya o gauṇa bhede kṛṣṇa-nāma dvi-prakāra /
mukhya-nāmāśraye jīva pāya sarva sāra // HNC_2.36 //

cil-līlā āśraya kari yata kṛṣṇa nāma /
sei sei mukhya nāma sarva guṇa dhāma // HNC_2.37 //

mukhya nāma

govinda gopāla rāma śrī-nanda-nandana /
rādhānātha hari yaśomatī prāṇa-dhana // HNC_2.38 //

madana-mohana śyāmasundara mādhava /
gopīnātha vraja-gopa rākhāla yādava // HNC_2.39 //

ei rūpa nitya līlā prakāśaka nāma /
e saba kīrtane jīva pāya kṛṣṇa dhāma // HNC_2.40 //

gauṇa nāma o tāhāra lakṣaṇa

jaḍā prakṛtira paricaye nāma yata /
prakṛtira guṇe gauṇa vedera sammata // HNC_2.41 //

sṛṣṭi-kartā paramātmā brahma sthiti-kara /
jagat-saṃhartā pātā - yajñeśvara hara // HNC_2.42 //

mukhya o gauṇa nāmera phala-bheda

ei-rūpa nāma karma-jñāna-kāṇḍa-gata /
puṇya mokṣa dāna kare śāstrera sammata // HNC_2.43 //

nāmera ye mukhya phala kṛṣṇa prema dhana /
tāra mukhya nāme mātra labhe sādhu gaṇa // HNC_2.44 //

nāma o nāmābhāsa-mātra phala-bheda

eka kṛṣṇa-nāma yadi mukhe bāhirāya /
athavā śravaṇa-pathe antarete yāya // HNC_2.45 //

śuddha varṇa haya vā aśuddha varṇa haya /
tāte jīva tare ei śāstrera nirṇaya // HNC_2.46 //

kintu eka kathā ithe āche suniścita /
nāmābhāsa haile vilambe haya hita // HNC_2.47 //

nāmābhāsa haile-o anya śubha haya /
prema-dhana kevala vilambe upajaya // HNC_2.48 //

nāmābhāse pāpa-kṣaye śuddha nāma haya /
takhana-i śrī-kṛṣṇa-prema labhaye niścaya // HNC_2.49 //

vyavahita vā vyavadhāne doṣe janme

kintu vyavahita hale haya aparādha /
sei aparādhe haya prema-lābha bādha // HNC_2.50 //

nāma-nāmī bheda-buddhi vyavadhāna haya /
vyavahita thākile kadāpi prema naya // HNC_2.51 //

vyavadhāna dui prakāra

varṇa-vyavadhāna āra tattva-vyavadhāna /
vyavadhāna dvi-prakāra vedera vidhāna // HNC_2.52 //

māyāvāda-i nāme tattva-vyavadhāna kare

tattva-vyavadhāna māyāvāda duṣṭa mata /
kalira jañjāla ei śāstra asammata // HNC_2.53 //

vyavadhānābiddha nāma-i śuddha nāma

ataeva śuddha kṛṣṇa nāma yāṅra mukhe /
tāṅhāke vaiṣṇava jāni sadā sevi sukhe // HNC_2.54 //

anartha yata naṣṭa haya tata-i nāmābhāsatva dūra haya o cinmaya nāma prakāśa pāya

nāmābhāsa bhedi śuddha-nāma labhibāre /
sad-guru sevibe jīva yatna sahakāre // HNC_2.55 //

bhajane anartha nāśa yei kṣaṇe pāya /
cit-svarūpa nāme nāce bhaktera jīhvāya // HNC_2.56 //

nāma se amṛta dhārā nāhi chāḍe āra /
nāma rase matta jīva nāce anivāra // HNC_2.57 //

nāma nāce jīva nāce nāce prema dhana /
jagat nācāya māyā kare palāyana // HNC_2.58 //

yāhāra nāme śraddhā haya tāhāra-i nāme adhikāra haiyā thāke nāme sarva-śakti āche

nāme adhikāra nara-mātre kaile dāna /
sarva-śakti nāme prabhu karile vidhāna // HNC_2.59 //

yāra śraddhā haya nāme sei adhikārī /
yāra mukhe kṛṣṇa-nāma sei se ācārī // HNC_2.60 //

deśa-kāla aśaucādira bādhā nāme nāi
deśa kāla aśaucādi niyama sakāla /
śrī-nāma-grahaṇe nāi nāma se prabala // HNC_2.61 //

kali-jīvera nāme niṣkapaṭa viśvāsa haile-i nāme adhikāra haila

dāne yajñe snāne jape āche ta vicāra /
kṛṣṇa-saṅkīrtane mātra śraddhā adhikāra // HNC_2.62 //

yuga-dharma hari-nāma ananya śraddhāya /
ye kare āśraya tāra sarva-lābha haya // HNC_2.63 //

kali jīva niṣkapaṭe kṛṣṇera saṃsāre /
avasthita haye kṛṣṇa-nāma sadā kare // HNC_2.64 //

nāmera anukūla viṣaya grahaṇa o pratikūla visaya varjana

bhajanera anukūla sarva kāryya kari' /
bhajanera pratikūla saba parihari' // HNC_2.65 //

kṛṣṇera saṃsāre thāki' kāṭāye jīvana /
nirantara hari-nāma karena smaraṇa // HNC_2.66 //

ananya buddhite nāma grahaṇa karibe

āra kona dharma karma kabhu nā karibe /
svatantra īśvara-jñāne anye nā pūjibe // HNC_2.67 //

kṛṣṇa-nāma bhakta-sevā satata karibe /
kṛṣṇa-prema lābha tāra avaśya ha-ibe // HNC_2.68 //

haridāsa kāṅdi prabhu caraṇe paḍiyā /
nāme anurāga māge caraṇa dhariyā // HNC_2.69 //

haridāsa pade bhaktivinoda yāhāra /
harināma cintāmaṇi jīvana tāhāra // HNC_2.70 //

iti śrī-hari-nāma-cintāmaṇau nāma-grahaṇa-vicāro nāma prathamaḥ paricchedaḥ /

(3) tṛtīya pariccheda nāmābhāsa vicāra

gadāi gaurāṅga jaya jāhnavā jīvana /
sītādvaita jaya śrīvāsādi bhakta-jana // HNC_3.1 //

haridāse mahāprabhu sadaya haiyā /
uṭhāya takhana padma-hasta prasāriyā // HNC_3.2 //

bale śuna haridāsa āmāra vacana /
nāmābhāsa spaṣṭa-rūpe bujhāo ekhana // HNC_3.3 //

nāmābhāsa bujhāile nāma śuddha habe /
anāyāse jīva nāma-guṇe tare yābe // HNC_3.4 //

nāmābhāsa-megha kujjhaṭikā-rūpa ajñāna o anartha

nāma sūrya-sama nāśe māyā andhakāra /
megha kujjhaṭikā nāme ḍhāke bāra bāra // HNC_3.5 //

jīvera ajñāna āra anartha sakala /
kujjhaṭikā-megha-rūpe haya ta prabala // HNC_3.6 //

kṛṣṇa-nāma sūrya citta-gagaṇe uṭhila /
kujjhaṭikā-megha punaḥ tāhāre ḍhākila // HNC_3.7 //

ajñāna kujjhaṭikā svarūpa bhrama

nāmera ye cit svarūpa tāhā nāhi jāne /
se ajñāna kujjhaṭikā andhakāra āne // HNC_3.8 //

kṛṣṇa sarveśvara bali nāhi jāne yei /
nānā deve pūji karma-mārge bhrame sei // HNC_3.9 //

jīve cit svarūpa bali nāhi yāra jñāna /
māyā jaḍāśraye tāra satata ajñāna // HNC_3.10 //

tabe haridāsa bale āja āmi dhanya /
mama mukhe nāma kathā śunibe caitanya // HNC_3.11 //

kṛṣṇa jīva prabhu dāsa jaḍātmikā māyā /
ye nā jāne tāra śire ajñānera chāyā // HNC_3.12 //

megha anartha-asat-tṛṣṇā, hṛdaya-daurbalya, aparādha

asat-tṛṣṇā, hṛdaya-daurbalya, aparādha /
anartha e saba megha-rūpe kare bādha // HNC_3.13 //

nāma-sūrya raśmi ḍhāke nāmābhāsa haya /
svataḥ siddha kṛṣṇa-nāme sadā ācchādaya // HNC_3.14 //

nāmābhāsera avadhi

sambandha-tattvera jñāna yāvat nā haya /
tāvat se nāmābhāsa jīvera āśraya // HNC_3.15 //

sādhaka yadyapi pāya sad-guru āśraya /
bhajana-naipuṇye megha ādi dūra haya // HNC_3.16 //

sambandha, abhidheya, prayojana

megha kujjhaṭikā gele nāma-divākara /
prakāśa haiyā bhakte dena prema-vara // HNC_3.17 //

sad-guru sambandha jñāna kariyā arpaṇa /
abhidheya rūpe karāna nāmānuśīlana // HNC_3.18 //

nāma-sūrya svalpa-kāle prabala haiyā /
anartha-kujjhaṭikā dena tāḍāiyā // HNC_3.19 //

prayojana-tattva tabe dena prema-dhana /
prāpta-prema jīva kare nāma-saṅkīrtana // HNC_3.20 //

sambandha-jñāna

sad-guru-caraṇe jīva śraddhā sahakāre /
prathame sambandha-jñāna pāya suvicāre // HNC_3.21 //

kṛṣṇa nitya prabhu āra jīva nitya dāsa /
kṛṣṇa prema nitya jīva-svabhāva prakāśa // HNC_3.22 //

kṛṣṇa nitya dāsa jīva tāhā vismariyā /
māyika jagate phire sukha anveṣiyā // HNC_3.23 //

māyika jagat haya jīva kārāgāra /
jīvera vaimukhya doṣe daṇḍa pratikāra // HNC_3.24 //

tabe yadi jīva sādhu vaiṣṇava kṛpāya /
sambandha jñānete punaḥ kṛṣṇa-nāma pāya // HNC_3.25 //

tabe pāya prema-dhana sarva-dharma-sāra /
yāhāra nikaṭe sāyujyādira dhikkāra // HNC_3.26 //

yāvat sambandha jñāna sthira nāhi haya /
tāvat anarthe nāmābhāsera āśraya // HNC_3.27 //

nāmābhāsera phala

nāmābhāsa daśāte-o aneka maṅgala /
jīvera avaśya haya sukṛti prabala // HNC_3.28 //

nāmābhāse naṣṭa haya āche pāpa yata /
nāmābhāse mukti haya kali haya hata // HNC_3.29 //

nāmābhāse nara haya supaṅkti pāvana /
nāmābhāse sarva-roga haya nivāraṇa // HNC_3.30 //

sakala āśaṅkā nāmābhāse dūra haya /
nāmābhāsī sarvāriṣṭa haite śānti pāya // HNC_3.31 //

yakṣa rakṣa bhūta preta graha samudaya /
nāmābhāse sakala anartha dūre yāya // HNC_3.32 //

narake patita loka sukhe mukti pāya /
samasta prārabdha karma nāmābhāse yāya // HNC_3.33 //

sarva-vedādhika sarva tīrtha haite baḍa /
nāmābhāsa sarva-śubha-karma śreṣṭhatara // HNC_3.34 //

nāmābhāsera vaikuṇṭhādi-prāpakatva

dharma artha kāma mokṣa catur-varga-dātā /
sarva-śakti dhare nāmābhāse jīva-trātā // HNC_3.35 //

jagat ānanda-kara śreṣṭha-pada-prada /
agatira eka gati sarva-śreṣṭha-pada // HNC_3.36 //

vaikuṇṭhādi loka prāpti nāmābhāse haya /
viśeṣataḥ kali-yuge sarva-śāstra kaya // HNC_3.37 //

saṅketa, parihāsa, stobha o helā ei cāri-prakāra nāmābhāsa

caturvidha nāmābhāsa ei mātra jāni /
saṅketa o parihāsa, stobha, helā māni // HNC_3.38 //

saṅketa-rūpa nāmābhāsera prakāra-dvaya

viṣṇu lakṣya kari jaḍa buddhye nāma laya /
anya lakṣya kari viṣṇu nāma uccāraya // HNC_3.39 //

saṅgete dvividha ei haya nāmābhāsa /
ajāmila sākṣī tāra śāstrete prakāśa // HNC_3.40 //

yavana sakala mukta habe anāyāse /
hārāma hārāma bali kahe nāmābhāse // HNC_3.41 //

anyatra saṅkete yadi haya nāmābhāsa /
tathāpi nāmera teja nā haya vināśa // HNC_3.42 //

parihāsa-nāmābhāsa

parihāse kṛṣṇa-nāma yei jana kare /
jarāsandha sama sei e saṃsāre tare // HNC_3.43 //

stobha nāmābhāsa

aṅga-bhaṅgī caidya sama kare nāmābhāsa /
stobha mātra haya tabu nāśe bhava-pāśa // HNC_3.44 //

helā nāmābhāsa

mana nāhi deya āra avajñā bhāvete /
kṛṣṇa rāma bale helā nāmābhāsa tāte // HNC_3.45 //

ei saba nāmābhāse mleccha-gaṇa tare /
viṣayī alasa jana ei patha dhare // HNC_3.46 //

śraddhā o helā nāmābhāsera bheda

śraddhā kari kare nāma anartha sahita /
śraddhā nāma haya sei tomāra vihita // HNC_3.47 //

saṅketādi avajñā paryanta bhāva dhari /
nāma kare helāya ye śraddhā parihari // HNC_3.48 //

nāmābhāsa avadhi se helā nāma haya /
tāhāte-o mukti labhe pāpa haya kṣaya // HNC_3.49 //

anartha-nāśe nāmābhāsa nāma haiyā prema deya

kṛṣṇa prema chāḍi saba nāmābhāse pāya /
nāmābhāse punaḥ śuddha nāma haye yāya // HNC_3.50 //

anartha vigate yabe śuddha nāma haya /
kṛṣṇa-prema tabe tāra ha-ibe niścaya // HNC_3.51 //

nāmābhāse sākṣāt se prema dite nāre /
nāma haye prema deya vidhi anusāre // HNC_3.52 //

nāmābhāsa o nāmāparādhera bheda

ataeva nāma aparādha parihari /
nāmābhāsa kare yei tāre nati kari // HNC_3.53 //

karma jñāna haite ananta śreṣṭhatara /
bali nāmābhāse jāni ohe sarveśvara // HNC_3.54 //

rati mūlā śraddhā yadi śuddha-bhāve haya /
tabe ta viśuddha nāma ha-ibe udaya // HNC_3.55 //

chāyā o pratibimba bhede ābhāsa dui prakāra chāyā nāmābhāsa

ābhāsa dvividha haya pratibimba chāyā /
śraddhābhāsa dvi-prakāra saba tava māyā // HNC_3.56 //

chāyā śraddhābhāse chāyā-nāmābhāsa haya /
sei nāmābhāse jīvera śubha prasavaya // HNC_3.57 //

pratibimba nāmābhāsa

anya jīve śuddhā śraddhā kariyā darśana /
nija mane śraddhābhāsa āne yei jana // HNC_3.58 //

bhoga mokṣa vāñchā tāhe thāke nitya miśi /
aśrame abhīṣṭa lābhe yate divāniśi // HNC_3.59 //

śraddhāra lakṣaṇa mātra śraddhā tāhe naya /
tāke pratibimba śraddhābhāsa śāstre kaya // HNC_3.60 //

pratibimba śraddhābhāse nāmābhāsa yata /
pratibimba-nāmābhāsa haya avirata // HNC_3.61 //

pratibimba- nāmābhāse māyāvāda kapaṭatā utpanna kare

ei nāmābhāse māyāvāda duṣṭa-mata /
praveśiyā śaṭhatāya haya pariṇata // HNC_3.62 //

kapaṭa pratibimba-nāmābhāsa nāmāparādha

nitya sādhya nāme sādhana buddhi kari /
nāmera mahimā nāśi aparādhe mari // HNC_3.63 //

chāyā nāmābhāsa o pratibimba-nāmābhāsera bheda

chāyā nāmābhāse mātra hayata ajñāna /
hṛdaya-daurbalya haite anartha vidhāna // HNC_3.64 //

sei saba doṣe nāma karena mārjana /
pratibimba nāmābhāse doṣera vardhana // HNC_3.65 //

māyāvāda o bhakti - iṅhārā paraspara viparīta dharma māyāvāda-i aparādha

kṛṣṇa-nāma rūpa guṇa līlādi sakala /
māyāvādi-mate mithyā naśvara sakala // HNC_3.66 //

sei mate prema-tattva nitya nāhi haya /
bhakti-viparīta māyāvāda suniścaya // HNC_3.67 //

bhakti-vairī madhye māyāvādera gaṇana /
ataeva māyāvādī aparādhī hana // HNC_3.68 //

māyāvādi mukhe nāma nāhi bāhirāya /
nāma bāhirāya tabu nāmatva nā pāya // HNC_3.69 //

māyāvādī yadi kare nāma uccāraṇa /
nāmake anitya bali labhaye patana // HNC_3.70 //

nāmera nikaṭe bhoga-mokṣera prārthanā /
nāmera nikaṭe śāṭhya phalete yātanā // HNC_3.71 //

māyāvādīra aparādha kakhana chāḍe

tabe yadi māyāvādī bhukti mukti āśa /
chāḍiyā karaye nāma haye kṛṣṇa-dāsa // HNC_3.72 //

tabe tāre chāḍe māyāvāda duṣṭa-mata /
anutāpa saha haya nāma anugata // HNC_3.73 //

sādhu saṅge kare punaḥ śravaṇa kīrtana /
susambandha jñāna tāra ude tata kṣaṇa // HNC_3.74 //

aviśrānta nāma kare paḍe cakṣu jala /
nāma kṛpā pāya citta haya ta sabala // HNC_3.75 //

bhaktike anitya baliyā māyāvāda aparādha ha-iyāche

kṛṣṇa-rūpa kṛṣṇa-dāsya jīvera svabhāva /
māyāvāda anitya kalpita bale saba // HNC_3.76 //

hena māyāvāda nāma aparāde gaṇi /
māyāvāda haya sarva vipadera khani // HNC_3.77 //

māyāvādī nāmābhāse yukty-ābhāsa-rūpe sāyujya lābha kare

nāmābhāsa kalpa-taru māyāvādi-jane /
abhīṣṭa arpaṇa kare sāyujya nirvāṇe // HNC_3.78 //

sarva-śakti nāme āche tāi nāmābhāse /
pratibimba ha-ile-o dena mukty-ābhāse // HNC_3.79 //

pañca-vidha mukti madhye sāyujya ābhāsa /
bhava kleśa nāśe mātra phale sarva-nāśa // HNC_3.80 //

māyāvādī nitya-sukha pāya nā

māyāya mohita jana tāhe sukha māne /
sukhābhāsa mātra pāya sāyujya nirvāṇe // HNC_3.81 //

sac-cit-ānanda sevā parama nirvṛti /
sāyujya nā pāya kabhu hata-kṛṣṇa-smṛti // HNC_3.82 //

yāṅhā nāhi bhakti prema nityatā viśvāsa /
nitya sukha kaiche tāhe ha-ibe prakāśa // HNC_3.83 //

chāyā- nāmābhāsī duṣṭa-mate nā praveśa karile krame śuddha nāma pāiyā thākena

chāyā nāmābhāsī nāhi jāne duṣṭa-mata /
matavāde citta-bale nahe tāra hata // HNC_3.84 //

se kevala nāhi jāne yathārtha prabhāva /
se prabhāva jñāna-dāna nāmera svabhāva // HNC_3.85 //

meghācchanne sūrya-prabhā pratīta nā haya /
kintu meghe nāśi sūrya karena udaya // HNC_3.86 //

chāyā- nāmābhāsī dhanya sad-guru prabhāve /
alpa-dine nāma prema anāyāse pābe // HNC_3.87 //

bhaktera māyāvādīra saṅga avaśya parityājya

māyāvādī saṅga teṅha satarke chāḍiyā /
śuddha nāma parāyaṇa tuṣibe seviyā // HNC_3.88 //

ei ta tomāra ājñā śrī-kṛṣṇa-caitanya /
sei ājñā yei pāle sei jīva dhanya // HNC_3.89 //

ye nā pāle tava ājñā sei jīva chāra /
koṭī janme kichute-i nā habe uddhāra // HNC_3.90 //

kusaṅga chāḍiye prabhu rākha tava pāya /
tava pādapadma vinā nā dekhi upāya // HNC_3.91 //

haridāsa pada-dvandve vinoda yāhāra /
hari-nāma-cintāmaṇi sadā gāna tāra // HNC_3.92 //

iti śrī- hari-nāma-cintāmaṇau nāmābhāsa-varṇanaṃ nāma tṛtīyaḥ paricchedaḥ /

(4) caturtha pariccheda nāma aparādha-sādhu nindā

satāṃ nindā nāmnaḥ paramam aparādhaṃ vitanute yataḥ khyātiṃ yātaṃ katham u sahate tad-vigarhām /

gadādhara-prāṇa jaya jāhnavā-jīvana /
jaya sītānātha śrīvāsādi bhakta-jana // HNC_4.1 //

prabhu bale haridāsa ebe sa-vistāre /
nāma aparādha vyākhyā kara ataḥpara // HNC_4.2 //

haridāsa bale prabhu more yā balābe /
tāhāi baliba āmi tomāra prabhāve // HNC_4.3 //

daśa-vidha nāmāparādha

nāma aparādha daśa-vidha śāstre kaya /
sei aparādhe mora baḍa haya bhaya // HNC_4.4 //

eka eka kari āmi baliba sakala /
aparādhe vāṅci yāte deha more bala // HNC_4.5 //

sādhu-nindā anya-deva svātantrya manana /
nāma tattva guru āra śāstra vinindana // HNC_4.6 //

harināme artha vāda kalpita manana /
nāma-bale pāpa śraddhā-hīne nāmārpaṇa // HNC_4.7 //

anya śubha-karmera samāna kṛṣṇa-nāma /
e kathā balile aparādha aviśrāma // HNC_4.8 //

nāmete anavadhāna haya aparādha /
tāhāke purāṇa kartā balena pramāda // HNC_4.9 //

nāmera māhātmya jāne tabu nāhi bhaje /
ahaṃ mama āsaktite saṃsārete maje // HNC_4.10 //

sādhu-nindāi prathama aparādha

sādhu-nindā prathamāparādha bali' jāni /
ei aparādhe jīvera haya sarva hāni // HNC_4.11 //

svarūpa o taṭastha lakṣaṇa bhede sādhu lakṣaṇa dvaya vicāra

sādhura lakṣaṇa tumi baliyācha prabho /
ekādaśe uddhavere kṛṣṇa-rūpe vibho // HNC_4.12 //

dayālu sahiṣṇu sama droha-śūnya-vrata /
satya-sāra viśuddhātmā para-hite rata // HNC_4.13 //

kāme akṣubhita buddhi dānta akiñcana /
mṛdu śuci parimita-bhojī śānta-mana // HNC_4.14 //

anīha dhṛtimān sthira kṛṣṇaika-śaraṇa /
apramatta sugambhīra vijita ṣaḍ-guṇa // HNC_4.15 //

amānī mānada dakṣa avañcaka jñānī /
ei saba lakṣaṇete sādhu bali jāni // HNC_4.16 //

ei saba lakṣaṇa prabho haya dvi-prakāra /
svarūpa taṭastha bhede kariba vicāra // HNC_4.17 //

svarūpa-lakṣaṇa-i pradhāna lakṣaṇa, tad-āśraye taṭastha lakṣaṇa udaya haya

kṛṣṇaika-śaraṇa haya svarūpa-lakṣaṇa /
taṭastha lakṣaṇe anya guṇera gaṇana // HNC_4.18 //

kona bhāgye sādhu-saṅge nāme ruci haya /
kṛṣṇa-nāma gāya kare kṛṣṇa-pādāśraya // HNC_4.19 //

svarūpa lakṣaṇa sei ha-ita ha-ila /
gāite gāite nāma anya guṇa āila // HNC_4.20 //

anya guṇa-gaṇa tāi taṭastha gaṇana /
avaśya vaiṣṇava dehe habe saṅghaṭana // HNC_4.21 //

varṇāśrama liṅga, nānā-prakāra veṣa-dvārā sādhutva haya nā, kṛṣṇaika-śaraṇatāi sādhura lakṣaṇa

varṇāśrama cihna nānā-veṣera racanā /
sādhura lakṣaṇe kabhu nā haya gaṇanā // HNC_4.22 //

śrī-kṛṣṇa-śaraṇāgati sādhura lakṣaṇa /
tāra mukhe haya kṛṣṇa-nāma-saṅkīrtana // HNC_4.23 //

gṛhī brahmacārī vānaprastha nyāsi-bhede /
śūdra vaiśya kṣatra vipra-gaṇera prabhede // HNC_4.24 //

sādhutva kakhana nāhi ha-ibe nirṇīta /
kṛṣṇaika-śaraṇa sādhu śāstrera vihita // HNC_4.25 //

gṛhi-sādhu-lakṣaṇa

raghunātha-dāse lakṣye kariyā sevāra /
gṛhi-sādhu-jane śikhāyecha ei sāra // HNC_4.26 //

sthira haye ghare yāo nā hao bātula /
krame krame pāya loka bhava-sindhu-kula // HNC_4.27 //

markaṭa vairāgya chāḍa loka dekhāiyā /
yathāyogya viṣaya bhuñja anāsakta hañā // HNC_4.28 //

antare niṣṭhā kara bāhye loka vyavahāra /
acire śrī-kṛṣṇa tomāya karibe uddhāra // HNC_4.29 //

gṛha-tyāgī sādhu-lakṣaṇa

punaḥ tumi tāra dekhi vairāgya grahaṇa /
ei mata śikṣā dile apūrva śravaṇa // HNC_4.30 //

grāmya-kathā nā śunibe grāmya-vārtā nā kahibe /
bhāla nā khāibe āra bhāla nā paribe // HNC_4.31 //

amānī mānada hañā kṛṣṇa-nāma sadā labe /
vraje rādhā-kṛṣṇa-sevā mānase karibe // HNC_4.32 //

gṛhī o gṛha-tyāgī - ubhayera-i svarūpa lakṣaṇa

svarūpa lakṣaṇa eka sarvatra samāna /
āśramādi bhede pṛthak taṭastha vidhāna // HNC_4.33 //

ananya-śaraṇe yadi dekhi durācāra /
tathāpi se sādhu bali sevya sabākāra // HNC_4.34 //

ei ta śrī-kṛṣṇa-vākya gītā-bhāgavate /
ihāke pūjiba yatne sadā sarva mate // HNC_4.35 //

ihāte āche ta eka nigūḍha siddhānta /
kṛpā kari jānāyecha tāi pāi anta // HNC_4.36 //

pūrva-pāpera gandhāvaśeṣa o pūrva-pāpa lakṣya kariyā yini kṛṣṇaika-śaraṇa sādhura nindā karena, tini nāmāparādhī

kṛṣṇa-nāme ruci yabe ha-ibe udaya /
eka nāme pūrva pāpa ha-ibeka kṣaya // HNC_4.37 //

pūrva-pāpa gandha tabu thāke kichu dina /
nāmera prabhāve krama hañā paḍe kṣīṇa // HNC_4.38 //

śīghra sei pāpa-gandha vidūrita haya /
parama dharmātmā bali haya paricaya // HNC_4.39 //

ye kayeka dina sei gandha nāhi yāya /
sādhāraṇa jana cakṣe pāpa bali bhāya // HNC_4.40 //

se pāpa dekhiyā yei sādhu-nindā kare /
pūrva-pāpa lakṣi punaḥ avajñā ācare // HNC_4.41 //

sei ta pāṣaṇḍī vaiṣṇavera nindā doṣe /
nāma aparādha maji paḍe kṛṣṇa-roṣe // HNC_4.42 //

kṛṣṇaika-śaraṇatāi sādhu lakṣaṇa āpanāke sādhu baliyā paricaya deoyā dāmbhikatā

kṛṣṇaika-śaraṇa mātra kṛṣṇa-nāma gāya /
sādhu-nāme paricita kṛṣṇera kṛpāya // HNC_4.43 //

kṛṣṇa-bhakta vyatīta nāhika sādhu āra /
āmi sādhu bali haya dambha avatāra // HNC_4.44 //

svalpākṣare sādhu-nirṇaya

se balibe-āmi dīna kṛṣṇaika-śaraṇa /
kṛṣṇa-nāma yāra mukhe sādhu sei jana // HNC_4.45 //

tṛṇa haite hīna bali āpanāke jāne /
sahiṣṇu tarura nyāya āpanāke māne // HNC_4.46 //

nije ta amānī āra sakale mānada /
tāra mukhe kṛṣṇa-nāma kṛṣṇa-rati-prada // HNC_4.47 //

nāmāparādha vaiṣṇava-i sādhu, tad-dehe kṛṣṇa-śakti

hena sādhu-mukhe yabe śuni eka nāma /
vaiṣṇava baliyā tāre kariba praṇāma // HNC_4.48 //

vaiṣṇava se jagad-guru jagatera bandhu /
vaiṣṇava sakala jīve sadā kṛpā sindhu // HNC_4.49 //

e hena vaiṣṇava-nindā yei jana kare /
narake paḍibe se janma-janmāntare // HNC_4.50 //

bhakti labhibāre āra nāhika upāya /
bhakti labhe sarva-jīva vaiṣṇava kṛpāya // HNC_4.51 //

vaiṣṇava dehete thāke śrī-kṛṣṇera śakti /
sei deha sparśe anye haya kṛṣṇa-bhakti // HNC_4.52 //

vaiṣṇava adharāmṛta āra pada jala /
vaiṣṇavera pada-rajaḥ tina mahā-bala // HNC_4.53 //

vaiṣṇavera śakti sañcāra

vaiṣṇava-nikaṭe yadi baise kata-lakṣaṇa /
deha haite haya kṛṣṇa-śakti niḥsaraṇa // HNC_4.54 //

sei śakti śraddhāvān hṛdaye paśiyā /
bhaktira udaya kare deha kāṅpāiyā // HNC_4.55 //

ye basila vaiṣṇavera nikaṭe śraddhāya /
tāhāra hṛdaye bhakti ha-ibe udaya // HNC_4.56 //

prathame āsibe tāra mukhe kṛṣṇa-nāma /
nāmera prabhāve pābe sarva-guṇa-grāma // HNC_4.57 //

vaiṣṇavera ki ki doṣa dharile vaiṣṇava-nindā haya-jāti-doṣa pūrva-doṣa naṣṭa-prāya avaśiṣṭa doṣa kādācitka doṣa

vaiṣṇavera jāti āra pūrva doṣa dhare /
kādācitka doṣa dekhi yei nindā kare // HNC_4.58 //

naṣṭa-prāya doṣa laye kare apamāna /
yama-daṇḍe kaṣṭa pāya se saba ajñāna // HNC_4.59 //

vaiṣṇavera mukhe nāma-māhātmya-pracāra /
se vaiṣṇava-nindā kṛṣṇa nāhi sahe āra // HNC_4.60 //

dharma yoga yāga jñāna-kāṇḍa parihari /
ye bhajila kṛṣṇa-nāma sei sarvopari // HNC_4.61 //

anya deva śāstra nindādi-śūnya nāmāśrayī sādhu

anyadera anya-śāstra nā kari nindana /
nāmera āśraya laya śuddha sādhu-jana // HNC_4.62 //

se sādhu gṛhastha ha-u athavā sannyāsī /
tāhāra caraṇa-reṇu pāite prayāsī // HNC_4.63 //

yāba yata nāme rati se tata vaiṣṇava /
vaiṣṇavera krama ei mate anubhava // HNC_4.64 //

ithe varṇāśrama dhana pāṇḍitya yauvana /
kona kārya nāhi kare rūpa bala jana // HNC_4.65 //

ataeva yini karilena nāmāśraya /
sādhu-nindā chāḍibena e dharma niścaya // HNC_4.66 //

nāmāśrayā śuddhā bhakti bhakta bhakti-rūpā /
bhakta bhakti-vivarjitā ha-ile virūpā // HNC_4.67 //

yāṅhā sādhu-nindā tāṅhā nāhi bhakti sthiti /
ataeva aparādhe tathā pariṇati // HNC_4.68 //

sādhu-nindā chāḍi bhakta sādhu-bhakti kare /
sādhu-saṅga sādhu-sevā ei dharmācare // HNC_4.69 //

asat-saṅga dui prakāra, tan-madhye strī-saṅgī

asat-saṅga-tyāge haya vaiṣṇava-ācāra /
asat-saṅge haya sādhu-avajñā apāra // HNC_4.70 //

asat ye dvi-prakāra sarva-śāstre kaya /
sei duiyera madhye yoṣit-saṅgī eka haya // HNC_4.71 //

yoṣit-saṅgi-saṅgī punaḥ tāra madhye gaṇya /
tāra saṅga-tyāge jīva ha-ibeka dhanya // HNC_4.72 //

yoṣit-saṅgī kāhāke bale

kṛṣṇere saṃsāre ye dāmpatya dharma thāke /
asat baliyā śāstra nā bale tāhāke // HNC_4.73 //

adharma saṃyoge āra straiṇa bhāve rata /
yoṣit-saṅgī jana duṣṭa śāstrera sammata // HNC_4.74 //

dvitīya prakāra asat (kṛṣṇete abhakta) tina prakāra

kṛṣṇete abhakta - asat dvitīya prakāra /
māyāvādī dharma-dhvajī nirīśvara āra // HNC_4.75 //

yini balena, ei saba lokera nindāke-o sādhu-nindā bale tini-o varjya

varjile e saba saṅga sādhu-nindā naya /
ihāke ye nindā bale sei varjya haya // HNC_4.76 //

ei saba saṅga chāḍi ananya-śaraṇa /
kṛṣṇa-nāma kari pāya kṛṣṇa-prema-dhana // HNC_4.77 //

vaiṣṇavābhāsa, prākṛta-vaiṣṇava, vaiṣṇava-prāya o kaniṣṭha-vaiṣṇava-ei sakala eka-i kathā

sādhu-sevā-hīna arce laukika śraddhāya /
prākṛta vaiṣṇava haya vaiṣṇavera prāya // HNC_4.78 //

vaiṣṇava-ābhāsa sei nahe ta' vaiṣṇava /
kemane pāibe sādhu-saṅgera vaiṣṇava // HNC_4.79 //

ataeva kaniṣṭha madhyete tāre gaṇi /
tāre kṛpā karibena vaiṣṇava āpani // HNC_4.80 //

madhyama vaiṣṇava

kṛṣṇa-prema kṛṣṇa-bhakte maitrī ācaraṇa /
bāliśete kṛpā āra dveṣī upekṣaṇa // HNC_4.81 //

karile madhyama bhakta śuddha bhakta hana /
kṛṣṇa-nāmne adhikāra karena arjana // HNC_4.82 //

uttama vaiṣṇava

sarvatra yāṅhāra haya kṛṣṇa-daraśana /
kṛṣṇe sakalera sthiti kṛṣṇa prāṇa dhana // HNC_4.83 //

vaiṣṇavāvaiṣṇava-bheda nāhi thāke tāṅra /
vaiṣṇava uttama tini kṛṣṇa-nāma-sāra // HNC_4.84 //

madhyama vaiṣṇava-i sādhu sevā karena

ataeva madhyama vaiṣṇava mahāśaya /
sādhu sevā rata sadā thākena niścaya // HNC_4.85 //

prākṛta vaiṣṇava nāmābhāsera adhikārī

prākṛta vaiṣṇava yei vaiṣṇavera prāya /
nāmābhāse adhikārī sarva-śāstra pāya // HNC_4.86 //

madhyama vaiṣṇava nāmādhikārī o nāmāparādha vicāra karibena

madhyama vaiṣṇava mātra nāme adhikārī /
śrī-nāma-bhajane aparādhera vicārī // HNC_4.87 //

uttama vaiṣṇave aparādha asambhava /
sarvatra dekhena tini kṛṣṇera vaibhava // HNC_4.88 //

nija nija adhikāra kariyā vicāra /
sādhu-nindā aparādha kari parihāra // HNC_4.89 //

sādhu saṅga sādhu sevā nāma saṅkīrtana /
sarva jīve dayā ei bhakta ācaraṇa // HNC_4.90 //

sādhu nindā ghaṭile ki karā kartavya ?

pramāde yadyapi ghaṭe sādhu-vigarhaṇa /
tabe anutāpe dhari se sādhu-caraṇa // HNC_4.91 //

kāṅdiyā baliba prabho kṣami aparādha /
e duṣṭa-nindake kara vaiṣṇava-prasāda // HNC_4.92 //

sādhu baḍa dayāmaya tabe ārdra-mane /
kṣamibena aparādha kṛpā āliṅgane // HNC_4.93 //

ei ta prathama aparādhera vicāra /
śrī-caraṇe nivedinu ājñā anusāra // HNC_4.94 //

hari-dāsa pāda-padme bhrara ye jana /
hari-nāma-cintāmaṇi tāhāra jīvana // HNC_4.95 //

iti śrī-hari-nāma-cintāmaṇau sādhu-nindāparādha-vicāro nāma caturthaḥ paricchedaḥ /

(5) pañcama pariccheda

devāntare svātantrya-jñānāparādha

śivasya śrī-viṣṇor ya iha guṇa-nāmādi-sakalaṃ dhiyā bhinnaṃ paśyet sa khalu hari-nāmāhita-karaḥ

jaya gadādhara-prāṇa jāhnavā-jīvana /
jaya sītānātha jaya gaura bhakta-jana // HNC_5.1 //

haridāsa bale tabe kari yoḍa-hāta /
dvitīyāparādha ebe śuna jagannātha // HNC_5.2 //

viṣṇu-tattva

parama advaya jñāna viṣṇu para-tattva /
cit-svarūpa jagadīśa sadā śuddha-sattva // HNC_5.3 //

goloka-vihārī kṛṣṇa se tattvera sāra /
catuḥ-ṣaṣṭhi guṇe alaṅkṛta rasādhāra // HNC_5.4 //

ṣaṣṭhi-guṇa nārāyaṇa svarūpe prakāśa /
sei ṣaṣṭhi-guṇa viṣṇu-sāmānya-vilāsa // HNC_5.5 //

puruṣāvatāre āra svāṃśa avatāre /
sei ṣaṣṭhi-guṇa spaṣṭa kārya anusāre // HNC_5.6 //

viṣṇura vibhinnāṃśera prakāra bheda jīvera pañcāśad-guṇa

viṣṇura ye vibhinnāṃśa dui ta prakāra /
pañcāśat guṇa jīve bindu bindu āra // HNC_5.7 //

giriśādi devatā vibhinnāṃśa haiyā-o sāmānya jīva nan tāṅhārā pañcāśat-guṇa-viśiṣṭa

giriśādi deve ei guṇa pañcāśat /
tad-adhika parimāṇe sarvadā saṃyuta // HNC_5.8 //

tad-vyatīta āra pañca guṇa aṃśa māne /
prakāśita āche tabe vicitra-vidhāne // HNC_5.9 //

ṣaṣṭhi-guṇe viṣṇutva

sei pañca pañcāśat guṇa-pūrṇa tāya /
viṣṇute virājamāna sarva śāstre gāya // HNC_5.10 //

tad-vyatīta āra pañca-guṇa nārāyaṇe /
āche tāra sattā kabhu nāhi anya jane // HNC_5.11 //

ṣaṣṭhi-guṇe viṣṇu-tattva parama īśvara /
giriśa ādi anya-deva tāṅhāra kiṅkara // HNC_5.12 //

vibhinnāṃśa giriśādi jīva śreṣṭhatara /
viṣṇu sarva-jīveśvara sarva-deveśvara // HNC_5.13 //

ajñāna-vyakti anya devatāra sahita viṣṇuke samāna mane kare

anya-deva saha sama viṣṇuke ye māne /
se baḍa ajñāna īśa-tattva nāhi jāne // HNC_5.14 //

e jaḍa jagate viṣṇu parama īśvara /
giriśādi yata deva tāṅra vidhikara // HNC_5.15 //

keha bale māyāra tri-guṇe tridiveśa /
sarvadā samāna brahma tattva saviśeṣa // HNC_5.16 //

nānāvidha vādānuvādera siddhānta

śāstrera siddhānte tabu pūjya nārāyaṇa /
brahmā śiva sṛṣṭi-laya kāryera kāraṇa // HNC_5.17 //

vāsudeva chāḍi yei anya-deve bhaje /
īśvara chāḍiyā sei saṃsārete maje // HNC_5.18 //

keha bale, ṣ viṣṇu para-tattva baṭe jāni /
sarva-viṣṇumaya viśva veda-vākya māni // HNC_5.19 //

ataeva sarva-deve viṣṇu adhiṣṭhāna /
sarva devārcane haya viṣṇura samāna // HNC_5.20 //

ei ta niṣedha-para vākya vidhi naya /
anya deva pūjāra niṣedha ei haya // HNC_5.21 //

sarva viṣṇu-maya viśva e kathā balile /
viṣṇu-pūjā kaile saba deve pūjā mile // HNC_5.22 //

taru-mūle jala dile śākhāra ullāsa /
pallave ḍhālile jala vṛkṣera vināśa // HNC_5.23 //

ataeva pūji viṣṇu anya-deva tyaji /
tāhātei anyadeva kāje kāje pūji // HNC_5.24 //

ei vidhi - devera sammata cira-dina /
durvipāke ei vidhi chāḍe arvācīna // HNC_5.25 //

māyāvāda-doṣe jīva kali āgamane /
bahu-deva pūje viṣṇu-sāmānya-darśane // HNC_5.26 //

eka eka deva eka eka phala dātā /
sarva phala dātā viṣṇu sakalera pātā // HNC_5.27 //

kāmi jana yadi tattva jānibāre pāre /
viṣṇu pūji phala pāya chāḍe devāntare // HNC_5.28 //

gṛhastha vaiṣṇavera kartavya vidhāna

gṛhastha ha-iyā yei viṣṇu-bhakta haya /
sarva-kārye kṛṣṇa pūje chāḍiyā saṃśaya // HNC_5.29 //

niṣekādi śmaśānānta saṃskāra yata /
tāhāte pūjaye kṛṣṇa veda mantra mata // HNC_5.30 //

viṣṇu vaiṣṇavera pūjā vedete vidhāna /
deva-pitṛ-gaṇe kṛṣṇa nirmālya pradāna // HNC_5.31 //

māyāvādi-mate pitṛ-śrāddha yei kare /
yevā anyadeva pūje aparādhe mare // HNC_5.32 //

viṣṇu-tattve dvaita-buddhi nāma aparādha /
sei aparādhe tāra haya bhakti bādha // HNC_5.33 //

śivādi devatā gaṇe pṛthak īśvara /
mānile nāmāparādha haya bhayaṅkara // HNC_5.34 //

viṣṇu-śakti parā śakti haite deva yata /
bhinna śakti siddha naya vedera sammata // HNC_5.35 //

śiva-brahmā-gaṇapati-sūrya-dikpāla /
kṛṣṇa-śakti-balete īśvara cira-kāla // HNC_5.36 //

ataeva pareśvara eka-mātra jāni /
āra saba deve tāṅra śakti-madhye gaṇi // HNC_5.37 //

ataeva sarva-kārye karma jaḍa bhāva /
chāḍiyā gṛhastha pāya bhaktira sad-bhāva // HNC_5.38 //

ki rūpa vaiṣṇava gārhasthya dharma kariben

bhaktira sad-bhāve thāki sat-kriyā karaṇe /
deva-pitṛ-gaṇe tuṣe nirmālya arpaṇe // HNC_5.39 //

bahu deva-devī pūjā karibe varjana /
kṛṣṇa-bhakta bali sabe karibe tarpaṇa // HNC_5.40 //

śrī-kṛṣṇa vaiṣṇavārcane sarva phala pāya /
nāme aparādha nahe sadā nāma gāya // HNC_5.41 //

varṇa-catuṣṭayera jīvana yātrā vidhi

jagate mānava-gaṇa varṇa-dharmācari /
karibeka jīvana-yātrā dharma patha dhari // HNC_5.42 //

antyajera vidhi

saṅkara antyaja sabe tyaji nīca-dharma /
śūdrācāra kare sadā saṃsārera karma // HNC_5.43 //

saṅkara antyaja thākibeka śūdrācāre /
cāturvarṇa vinā dharma nāhika saṃsāre // HNC_5.44 //

varṇa-dharmera dvārā jīvana-yātrā kariyā saṃsāri vyakti bhakti-pathe bhāvārjana kariben

cātur-varṇa varṇa-dharme karibe saṃsāra /
śuddha kṛṣṇa-bhakti bale habe sadācāra // HNC_5.45 //

cātur-varṇa yadyapi śrī-kṛṣṇa nāhi bhaje /
varṇa-dharmācāre thāki rauravete maje // HNC_5.46 //

varṇa vinā gṛhasthera nāhi āra dharma /
varṇa dharmācāre gṛhasthera saba karma // HNC_5.47 //

varṇa-dharme e saṃsāra nirvāha karibe /
yāvad artha parigrahe śrī-kṛṣṇa bhajibe // HNC_5.48 //

nisargataḥ vidhi-vākya ye paryanta nara /
varṇa-dharma sva-nirvāhe karibe ādara // HNC_5.49 //

bhakti-yoga-nāme ei tattva-nirūpaṇa /
bhakti-yoge bhāvodaya siddhānta-vacana // HNC_5.50 //

bhāvodaye vidhira pravṛtti nāhi raya /
bhāvodita kārye deha-yātrā siddha haya // HNC_5.51 //

gṛhi-vaiṣṇavera ei advaya-sādhana /
śrī-viṣṇu advaya-tattve dvaita-nivartana // HNC_5.52 //

nāma-nāmī o guṇa-guṇīra abhede viṣṇu-jñāna śuddha haya

āra eka kathā āche dvaita-nivartane /
viṣṇu-nāma viṣṇu-rūpa viṣṇu-guṇa-gaṇe // HNC_5.53 //

viṣṇu haite pṛthag rūpe nā mānibe kabhu /
advaya akhaṇḍa viṣṇu cinmayatve vibhu // HNC_5.54 //

ajñānete yadi haya dvaita upadrava /
nāmābhāsa haya tāra prema asambhava // HNC_5.55 //

sad-guru-kṛpāya sei anartha vināśa /
bhajite bhajite śuddha-nāmera prakāśa // HNC_5.56 //

māyāvādīra kutarka o aparādha

mata-vāda-jñāne dvaita haila pravartana /
aparādha haya āra nahe nivartana // HNC_5.57 //

māyāvādī bale brahma haya para-tattva /
nirviśeṣa nirvikāra nirākāra sattva // HNC_5.58 //

viṣṇu-rūpa viṣṇu-nāma māyāya kalpita /
māyā antardhāne viṣṇu hana brahma-gata // HNC_5.59 //

e saba kutarka mātra satya śūnyavāda /
para-tattve sarva-śakti abhāva-pramāda // HNC_5.60 //

śaktimān brahma yei sei viṣṇu haya /
nāmera vivāda-mātra vedera nirṇaya // HNC_5.61 //

viṣṇu o brahma-tattvera sambandha

viṣṇu para-tattva tāṅra nirviśeṣa dharma /
saviśeṣa dharma saha haya eka marma // HNC_5.62 //

viṣṇura acintya-śakti virodha-bhañjana /
anāyāse kari kare saundarya sthāpana // HNC_5.63 //

jīva-buddhi sahajete ati alpatara /
acintya-śaktira bhāva nā kare gocara // HNC_5.64 //

nija-buddhye cāhe eka sthāpite īśvara /
khaṇḍa-jñāne pāya brahma-tattvete avara // HNC_5.65 //

viṣṇura parama pada chāḍi devārcita /
brahme baddha haya nāhi bujhe hitāhita // HNC_5.66 //

cinmaya-svarūpa-jñāna ye bujhite jāne /
viṣṇu viṣṇu-nāma-guṇa eka kari māne // HNC_5.67 //

ei ta viśuddha jñāna śrī-kṛṣṇa-svarūpa /
sambandha buddhite labhi bhaje nāma-rūpa // HNC_5.68 //

śiva o viṣṇura ki rūpe abheda-buddhi karibe

jaḍa-nāma jaḍa-rūpa-guṇe yei bheda /
se bheda cit-tattve nāi ei ta prabheda // HNC_5.69 //

viṣṇu-tattve bheda-jñāna anartha vikāra /
śivete viṣṇute bheda ati avicāra // HNC_5.70 //

bhakta o māyāvādīra ācāra o pravṛtti bheda

nāmaika-śaraṇa yei bhakti mahājana /
ekeśvara kṛṣṇe bhaji chāḍe anya jana // HNC_5.71 //

anya-deva anya-śāstra nindā nāhi kare /
kṛṣṇa-dāsa bali anye pūje samādare // HNC_5.72 //

pratidina gṛhi-bhakta nirmālya arpaṇe /
deva pitṛ sarva jīve karena tarpaṇe // HNC_5.73 //

yathā yathā anya deve karena darśana /
kṛṣṇa-dāsa bali tāṅre karena vandana // HNC_5.74 //

māyāvādi-gaṇa yadi viṣṇu-pūjā kare /
prasāda nirmālya bhakta nāhi laya ḍare // HNC_5.75 //

māyāvādī hari-nāme aparādhī haya /
tāhāra pradatta pūjā hari nāhi laya // HNC_5.76 //

anya-deva-nirmālya grahaṇe aparādha /
śuddha bhakti sādhane sarvadā sādhe bādha // HNC_5.77 //

tabe yadi śuddha bhakta śrī-kṛṣṇa pūjiyā /
anya deve pūjā kare tat-prasāda diyā // HNC_5.78 //

se prasāda grahaṇete nāhi aparādha /
sei rūpa devārcane nāhi bhakti-bādha // HNC_5.79 //

śuddha-bhakta nāma aparādhī nāhi haya /
nāma kari' prema pāya nāme deya jaya // HNC_5.80 //

ei aparādhera pratikāra

pramāde yadyapi haya anye viṣṇu-jñāna /
tabe anutāpe kari viṣṇu-tattva-dhyāna // HNC_5.81 //

śrī-viṣṇu smariyā kari aparādha kṣaya /
yatne dekhi āra nā se aparādha haya // HNC_5.82 //

pūrva doṣa kṣamā śīla bhaktera bāndhava /
dayāra sāgara kṛṣṇa kṣamāra arṇava // HNC_5.83 //

bahu deva sevi saṅga kariba varjana /
ekeśvara vaiṣṇavera kariba pūjana // HNC_5.84 //

hari-dāsa pade bhaktivinoda ye jana /
harināma-cintāmaṇi tāhāra jīvana // HNC_5.85 //

iti śrī- hari-nāma-cintāmaṇau devāntare svātantrya-jñānaāparādha nāma pañcamaḥ paricchedaḥ /

(6) ṣaṣṭha pariccheda gurv-avajñā

guror avajñā

pañca-tattva jaya jaya śrī-rādhā-mādhava /
jaya navadvīpa vraja yamunā vaiṣṇava // HNC_6.1 //

hari-dāsa bale prabhu kari nivedana /
tṛtīyāparādha nāme ye rūpe ghaṭana // HNC_6.2 //

vistāri baliba āmi tomāri ājñāya /
yei saba aparādha guru avajñāya // HNC_6.3 //

bahu yoni bhrami mānava-śarīra
durlabha śubhada ati /
tathāpi anitya pāileka yei
yāvat jīvane sthiti // HNC_6.4 //

parama maṅgala labhibāre tare
yadi nā yatana kare /
punarāya bhave anitya śarīra
labhiyā ābāra mare // HNC_6.5 //

subodha ye haya durlabha nṛ-deha labhiyā bhava saṃsāre /

saṃsārī jīva avaśya sad-guru āśraya karibe

guru karṇa-dhāra samāśraya kari kṛṣṇa ānukūlye tare // HNC_6.6 //

śānta kṛṣṇa-bhakta lakṣaṇa ye guru
sa-dainya vacane tāṅre /
santoṣa kariyā kṛṣṇa-dīksā laya
yāya saṃsārera pāre // HNC_6.7 //

sahaje jīvera āche kṛṣṇe mati
vṛthā tarke tāhā yāya /
vitarka chāḍiyā sumati āśraye
guru hate mantra pāya // HNC_6.8 //

gṛhī jīva-gaṇa varṇāśrame thāki sad-guru āśraya kare / brāhmaṇādi ucca-varṇe sat-pātra thākile tini haibāra yogya

brāhmaṇa ācārya sarva-varṇe haya yadi kṛṣṇa bhakti dhare // HNC_6.9 //

brāhmaṇa kulete supātra abhāve
anya kule dīkṣā pāya /
ucca varṇa guru gṛhīra ucita
guru śiṣya parīkṣāya // HNC_6.10 //

varṇa-vicāra apekṣā supātrera vicāra adhika śreyaḥ

kṛṣṇa tattva vettā prakṛta ye haya
se ha-ite pāre guru /
kibā vipra śūdra ki gṛhī sannyāsī
guru hana kalpa-taru // HNC_6.11 //

varṇera maryādā pātrera vicāre
paramārthe laghu ati /
supātra milana prayojana sadā
yadi cāi śuddhā rati // HNC_6.12 //

supātrera prāpti mūla prayojana
pavitra suvarṇa hena /
tāhe ucca varṇa labhile saṃyoga
sohāgā suvarṇe yena // HNC_6.13 //

gṛha-tyāgī agṛhi-gurvāśraya karite pāren

ye kona kāraṇe sei gṛhi dharma
chāḍi anyāśrama laya /
tāhe paramārtha nā pāiyā śeṣe
sādhu guru anveṣaya // HNC_6.14 //

tāhāra pakṣete agṛhī ācārya
praśasta sakala mate /
tāṅra dīkṣā śikṣā pāiyā se jana
bhāse nāma-rasāmṛte // HNC_6.15 //

gṛhi-bhakti gṛha-tyāga karile-o pūrva-guru tyāga karite haya nā

gṛhī bhakta-jane virāga labhile
chāḍaye saṃsāra vidhi /
tabu pūrva-guru caraṇa āśraya
karibe jīvanāvadhi // HNC_6.16 //

gṛhi jana madhye gṛhi guru śasta
yadi śuddha bhakta hana /
natuvā agṛhī suyogya ha-ile
guru-yogya sarva-kṣaṇa // HNC_6.17 //

sad-guru pāiyā bhajie bhajite
bhāvera udaya yabe /
saṃsāra virakti saṃsāra chāḍiyā
vairāgī ha-ibe tabe // HNC_6.18 //

yini vairāgya āśraye la-ibena tini vairāgī guru kariben

vairāgya āśrama grahaṇete tyāgī
puruṣa ha-ibe guru /
tāṅhāra caraṇe śikhibe virāga
guru śikṣā kalpa taru // HNC_6.19 //

dīkṣā o śikṣā guru ubhayake-i samāna sammāna karā āvaśyaka

dīkṣā śikṣā bhede guru du' prakāra
ubhaye samāna māna /
arpibe sujana paramārtha dhana
anāyāse yadi cān // HNC_6.20 //

kṛṣṇa-nāma mantra dena dīkṣā guru
śikṣā guru tattva dātā /
vaiṣṇava sakala śikṣā guru hana
sarva śubha janayitā // HNC_6.21 //

sampradāyera ādi-gurura śikṣā avalambana kariyā ācaraṇa karibe

sādhu sampradāye ācārya sakala
śikṣā guru pratiṣṭhita /
ādyācārya yini guru śiromaṇi
pūji tāṅre yathocita // HNC_6.22 //

tāṅra susiddhānta anugata haye
nā māniba anya śikṣā /
tāṅhāra ādeśa pāliba yatane
nā la-iba anya dīkṣā // HNC_6.23 //

sampradāya guru varaṇa karā kartavya

sampradāya guru-gaṇe śikṣā guru jāni /
anya-mata paṇḍitera śikṣā nāhi māni // HNC_6.24 //

sei mate suśikṣita sādhu sucarita /
dīkṣā guru yogya sadā jāne supaṇḍita // HNC_6.25 //

māyāvādīra nikaṭa kṛṣṇa-mantra la-ile paramārtha haya nā

māyāvādi-mate thāke kṛṣṇa mantra laya /
tāra paramārtha lābha kabhu nāhi haya // HNC_6.26 //

śuddha-bhakta vyatīta anyake guru karibe nā

ye anyāya śikhe yei śikṣā deya āra /
ubhaye narake yāya nā pāya uddhāra // HNC_6.27 //

śuddha bhakti chāḍi yini śikhilena bāda /
tāṅhāra jīvana mātra vāda visaṃvāda // HNC_6.28 //

se kemane guru habe uddhāribe jīve /
āpani asiddha anye kibā śubha dibe // HNC_6.29 //

ataeva śuddha bhakta ye se kene naya /
upayukta guru haya sarva-śāste kaya // HNC_6.30 //

guru tattva
dīkṣā guru śikṣā guru duṅhe kṛṣṇa dāsa /
duṅhe vraja jana kṛṣṇa śaktira prakāśa // HNC_6.31 //

guruke sāmānya jīva nā jānibe kabhu /
guru kṛṣṇa śakti kṛṣṇa-preṣṭha nitya prabhu // HNC_6.32 //

ei buddhi saha sadā guru bhakti kare /
sei guru-bhakti bale saṃsārete tare // HNC_6.33 //

guru pūjā

agre guru pūjā pare śrī kṛṣṇa pūjana /
gurudeve śrī-kṛṣṇa prasāda samarpaṇa // HNC_6.34 //

guru ājñā laye kṛṣṇa pūjibe yatane /
śrī guru smariyā kṛṣṇa balibe vadane // HNC_6.35 //

gurute ki rūpe śraddhā karā ucita

gurute avajñā yāra tāra aparādha /
sei aparādhe tāra haya bhakti bādha // HNC_6.36 //

guru kṛṣṇa vaiṣṇavete sama bhakti kari /
nāmāśraye śuddha bhakta śīghra yāya tari // HNC_6.37 //

gurute acalā śraddhā kare yei jana /
śuddha nāma bale sei pāya prema dhana // HNC_6.38 //

kon sthāne guru tyāga karite ha-ibe

tabe yadi e rūpa ghaṭanā kabhu haya /
asat saṅge gurura yogyatā haya kṣaya // HNC_6.39 //

prathame chilena tini sad guru pradhāna /
pare nāma aparādhe hañā hata jñāna // HNC_6.40 //

vaiṣṇave vidveṣa kari chāḍe nāma rasa /
krame krame hana artha kāminīra vaśa // HNC_6.41 //

sei guru chāḍi śiṣya śrī-kṛṣṇa-kṛpāya /
sad guru labhiyā punaḥ śuddha nāma gāya // HNC_6.42 //

guru śiṣya sambandhera pūrve-I parasparera parīkṣā

ayogya śiṣyere guru kariben daṇḍa /
bhajiyā ayogya guru śiṣya haya paṇḍa // HNC_6.43 //

duṅhera yogyatā yata dina sthira raya /
paraspara sambandha kakhana tyajya naya // HNC_6.44 //

śuddha guru parīkṣā kariyā varaṇa karibe

sad gurura prati yei avajñā ācare /
se pāpiṣṭha aparādhī sarvatra saṃsāre // HNC_6.45 //

ataeva prathame viśeṣa yatna kari /
śuddha bhakte la-ibena guru-rūpe vari // HNC_6.46 //

guru tyāga kleśa yena kabhu nāhi ghaṭe /
e rūpa cintile kabhu nā paḍe saṅkaṭe // HNC_6.47 //

guru yathā bhakti-hīna śiṣya tāra prāya /
ataeva śuddha guru labe parīkṣāya // HNC_6.48 //

sad guru avajñā aparādha bhayaṅkara /
ei aparādhe naṣṭa haya deva nara // HNC_6.49 //

guru sevāra prakriyā

guru śayyāsana āra pādukādi yāna /
pāda pīṭha snānodaka chāyāra laṅghana // HNC_6.50 //

gurura agrete anya pūjā dvaita jñāna /
dīkṣā vyākhyā prabhutvādi karibe vandana // HNC_6.51 //

yathā yathā gurura pāibe daraśana /
daṇḍavat paḍi bhūme karibe vandana // HNC_6.52 //

guru nāma bhaktite karibe uccāraṇa /
guru ājñā helā nā karibe kadācana // HNC_6.53 //

gurura prasāda sevā avaśya karibe /
gurura apriya vākya kabhu nā kahibe // HNC_6.54 //

gurura caraṇe dainye la-ibe śaraṇa /
karibe gurura sadā priya ācaraṇa // HNC_6.55 //

e rūpa ācāre kṛṣṇa nāma saṅkīrtane /
sarva siddhi haya prabho bale śruti gaṇe // HNC_6.56 //

nāma guru prati yadi avajñā ghaṭaye /
duṣṭa saṅge duṣṭa śāstra mata samāśraye // HNC_6.57 //

tabe sei saṅga sei śāstra dūra kari /
vilāpa kariba sei guru pade dhari // HNC_6.58 //

kṛpā kari gurudeva ha-ibe sadaya /
nāme prema dibe se vaiṣṇava dayāmaya // HNC_6.59 //

hari-dāsa pada reṇu bharasā yāhāra /
nāma cintāmaṇi gāya tṛṇādhika chāra // HNC_6.60 //

iti śrī- hari-nāma-cintāmaṇau gurv-avajñā-vicāro nāma ṣaṣṭhaḥ paricchedaḥ /

(7) saptama pariccheda

śruti-śāstra-nindanam

jaya jaya gadāi gaurāṅga nityānanda /
jaya sītāpati jaya gaura-bhakta-vṛnda // HNC_7.1 //

haridāsa bale prabhu caturthāparādha /
śruti-śāstra-vinindana bhakti-rasa-bādha // HNC_7.2 //

āmnāya-i eka-mātra pramāṇa

śruti-śāstra veda upaniṣat purāṇa /
kṛṣṇa-niśvasita haya sarvatra pramāṇa // HNC_7.3 //

viśeṣataḥ aprākṛta-tattve jñāna yata /
sakali āmnāya siddha tāhe ha-i rata // HNC_7.4 //

jaḍātīta vastu indriyera agocara /
kṛṣṇa-kṛpā vinā tāhā nā haya gocara // HNC_7.5 //

karaṇāpaṭava bhrama vipralipsā āra /
pramāda sarvatra nara jñāne doṣa ei cāra // HNC_7.6 //

sei saba doṣa śūnya veda catuṣṭaya /
veda vinā paramārthe gati nāhi haya // HNC_7.7 //

māyā baddha jīve kṛṣṇa bahu kṛpā kari /
veda purāṇādi dila ārṣa jñāna dhari // HNC_7.8 //

āmnāya haite daśa mūla śikṣā prameya nayaṭā

sei śruti śāstre jāni karma jñāna chāra /
nirmala bhaktite mātra pāi sarva sāra // HNC_7.9 //

māyā mūḍha jīve karma jñāne śuddha kari /
śuddha bhakti adhikāra śikhāilā hari // HNC_7.10 //

pramāṇa se veda vākya nayaṭī prameya /
śikhāya sambandha prayojana abhidheya // HNC_7.11 //

ei daśa mūla sāra avidyā vināśa /
kariyā jīvera kare suvidyā prakāśa // HNC_7.12 //

1. hari eka para tattva, 2. tini sarva śaktimān, 3. tini rasa mūrti

prathame śikhāya para tattva eka hari /
śyāma sarva-śaktimān rasa-mūrti-dhārī // HNC_7.13 //

jīvera paramānanda karena vidhāna /
saṃvyoma dhāmete tāra nitya adhiṣṭhāna // HNC_7.14 //

e tina prameya haya śrī-kṛṣṇa-visaye /
veda-śāstra śikṣā dena jīvera hṛdaye // HNC_7.15 //

4. jīva-tattva

dvitīye śikhāya vibhinnāṃśa jīva tattva /
ananta saṅkhyaka cit paramāṇu sattva // HNC_7.16 //

5. nitya-baddha o 6. nitya mukta bhede jīva dui prakāra

nitya baddha nitya mukta bhede jīva dvi-prakāra /
saṃvyoma brahmāṇḍa bhari saṃsthiti tāhāra // HNC_7.17 //

baddha jīva

baddha jīva māyā bhaji kṛṣṇa bahirmukha /
ananta brahmāṇḍe bhoga kare duḥkha sukha // HNC_7.18 //

mukta jīva

nitya mukta kṛṣṇa bhaji kṛṣṇa pāriṣada /
para vyome bhoga kare premera sampada // HNC_7.19 //

tina-ṭī prameya ei jīvera viṣaye /
śruti śāstra śikṣā dena kṛṣṇa dāsī haye // HNC_7.20 //

7. acintya bhedābheda sambandha

cid-vyāpāra āra yata jaḍera vyāpāra /
sakali acintya bhedābheda prakāra // HNC_7.21 //

jīva jaḍa sarva vastu kṛṣṇa śakti maya /
avicintya bhedābheda śruti śāstre kaya // HNC_7.22 //

ei jñāne jīva jāne āmi kṛṣṇa dāsa /
kṛṣṇa mora nitya prabhu cit sūrya prakāśa // HNC_7.23 //

śakti pariṇāma mātra veda śāstra bale /
vivartādi duṣṭa-mate veda ninde chale // HNC_7.24 //

sāta-ṭī prameya sambandha jñāna

ei ta sambandha jñāna sāta-ṭī prameya /
śruti-śāstra śikṣā dena ati upādeya // HNC_7.25 //

veda punaḥ śikṣā dena abhidheya sāra /
nava vidha kṛṣṇa bhakti vidhi rāga āra // HNC_7.26 //

8. abhidheya - nava vidha bhakti

śravaṇa kīrtana smṛti pūjana vandana /
paricaryā dāsya sakhya ātma-nivedana // HNC_7.27 //

bhaktira prakāra madhye nāma sarva-sāra /
praṇava-māhātmya veda karena pracāra // HNC_7.28 //

9. prayojana kṛṣṇa prema

śuddha bhakti samāśraya kariyā mānava /
kṛṣṇa kṛpā bale pāya premera vaibhava // HNC_7.29 //

ei śruti śikṣā nindā aparādha

e nava prameya śruti karena pramāṇa /
śruti tattvābhijña guru karena sandhāna // HNC_7.30 //

e hena śrutira yei kare vinindana /
nāma aparādhī sei narādhama jana // HNC_7.31 //

veda viruddha vāda samūha

jaimini kapila nagna nāstika sugata /
gautama - e chaya jana hetu vāde rata // HNC_7.32 //

veda māne mukhe tabu īśa nāhi māne /
karma kāṇḍa śreṣṭha bali jaimin bākhāne // HNC_7.33 //

īśvara asiddha kapilera kalpanāya /
tabu yoga māne artha bujhā nāhi yāya // HNC_7.34 //

nagna se tāmasa tattva karaya vistāra /
vedera viruddha dharma karaye pracāra // HNC_7.35 //

nāstika cārvāka kabhu veda nāhi māne /
sugata bauddherā eka prakāra bākhāne // HNC_7.36 //

gautama nyāyera kartā īśvara nā bhaje /
tāra hetu vāda mate nara mātra maje // HNC_7.37 //

ei saba matavāda dvārā śruti-nindā haya

ei saba duṣṭa mate śrutira nindana /
kabhu spaṣṭa kabhu gupta bujhe vijña jana // HNC_7.38 //

ei saba mate thāki aparādhī haya /
ataeva ei sabe tyajibe niścaya // HNC_7.39 //

māyāvādī ati duṣṭa mata - veda viruddha

ei saba kumata chāḍi āra māyāvāda /
śuddha bhakti anubhavi haya nirvivāda // HNC_7.40 //

māyāvāda asat śāstra gupta bauddha mata /
vedārtha vikṛti kali kālete sammata // HNC_7.41 //

umāpati brāhmaṇa rūpete prakāśila /
tomāra ājñāya teṅha ācārya ha-ila // HNC_7.42 //

jaimini ye rūpa mukhe veda mātra māne /
śrutira vikṛta artha jagate bākhāne // HNC_7.43 //

māyāvādī guru sei rūpa bauddha dharma /
veda vākye sthāpi ācchādila bhakti marma // HNC_7.44 //

ei saba matavāde bhakti dūre yāya /
śrī-kṛṣṇa-nāmete jīva aparādha pāya // HNC_7.45 //

śruti-vicāre śuddha prakriyā

śrutira abhidhā vṛtti kari saṃyojana /
śuddha bhakti jīva pāya prema dhana // HNC_7.46 //

śrutite lakṣaṇā kare ayathā prakāre /
nitya satya dūre yāya aparādhe mare // HNC_7.47 //

sarva veda sammata praṇava kṛṣṇa nāma /
sei nāme jīva saba pāya nitya dhāma // HNC_7.48 //

praṇava se mahāvākya haya kṛṣṇa nāma /
tāhāte-i śrī-bhaktera satata viśrāma // HNC_7.49 //

veda bale nāma cit svarūpa jagate /
nāmera ābhāse siddha haya sarva mate // HNC_7.50 //

veda kevala śuddha nāma bhajana śikṣā dena

ei saba veda śikṣā abhāgā nā māne /
nāme aparādha kare vedera nindane // HNC_7.51 //

śuddha nāma parāyaṇa yei mahājana /
vedāśraye pāya nāma rasa prema dhana // HNC_7.52 //

sarva veda bale gāo hari-nāma sāra /
pāibe paramā prīti ānanda apāra // HNC_7.53 //

veda punaḥ bale yata mukta mahājana /
para-vyome sadā kare nāma saṅkīrtana // HNC_7.54 //

tāmasa-tantra śikṣā veda viruddha

kali yuge mahā jana māyā śakti bhaje /
cid ātmā puruṣa kṛṣṇa nāma rasa tyāje // HNC_7.55 //

tāmasika tantra dhari śruti nindā kare /
madya-māṃse prīti kari adharmete mare // HNC_7.56 //

se saba ninduka nāhi pāya kṛṣṇa nāma /
kabhu nāhi pāya kṛṣṇera vṛndāvana dhāma // HNC_7.57 //

māyā devīra niṣkapaṭa kṛpā-i prayojana

māyā devī se saba pāṣaṇḍe adhogati /
diyā nāmāmṛta āra nāhi dena mati // HNC_7.58 //

tabe yadi sādhu sevāya tuṣṭa hana māyā /
akapaṭe dena tabe kṛṣṇa pada chāyā // HNC_7.59 //

māyā kṛṣṇa dāsī bahirmukha jīve daṇḍe /
māyā pūjile-o śubha nāhi pāya bhaṇḍe // HNC_7.60 //

kṛṣṇa nāma kare yei māyā devī tāre /
niṣkapaṭe kṛpā kari laya bhava pāre // HNC_7.61 //

ataeva śruti-nindā aparādha tyaji /
aharahaḥ nāma saṅkīrtana rase maji // HNC_7.62 //

tad-aparādhera pratikāra

pramāde yadyapi haya se śruti-nindana /
anutāpe kari punaḥ se śruti vandana // HNC_7.63 //

kusama tulasī diyā sei śruti gaṇe /
bhāgavata saha sadā pūjiba yatane // HNC_7.64 //

bhāgavata śruti sāra kṛṣṇa avatāra /
avaśya karibe more karuṇā apāra // HNC_7.65 //

haridāsa pada rajaḥ bharasā yāhāra /
nāma-cintāmaṇi hāra galāya tāhāra // HNC_7.66 //

iti śrī- hari-nāma-cintāmaṇau śruti-nindā aparādha vicāro nāma saptamaḥ paricchedaḥ /

(8) aṣṭama pariccheda

tathārtha-vādo hari-nāmni kalpanam

jaya gaura gadādhara śrī-rādhā-mādhava /
jaya gaura-līlā-sthalī jāhnavī vaiṣṇava // HNC_8.1 //

hari nāme artha vāda kalpanā cintana /
pañcamāparādha prabho śrī śacīnandana // HNC_8.2 //

nāma mahimā

smṛti kahe helāya śraddhāya nāma laya /
kṛṣṇa tāre kṛpā kari hayena sadaya // HNC_8.3 //

nāmera sadṛśa jñāna nāhika nirmala /
nāmera sadṛśa vrata nāhika prabala // HNC_8.4 //

nāmera sadṛśa dhyāna nāhi e jagate /
nāmera sadṛśa phala nāhi kona mate // HNC_8.5 //

nāmera sadṛśa tyāga kona rūpe naya /
nāmera sadṛśa sama kabhu nāhi haya // HNC_8.6 //

nāmera sadṛśa puṇya nāhi e saṃsāre /
nāmera sadṛśa gati nā dekhi vicāre // HNC_8.7 //

nāma-i parama mukti nāma ucca gati /
nāma-i parama śānti nāma ucca sthiti // HNC_8.8 //

nāma-i parama bhakti nāma śuddhā mati /
nāma-i parama prīti nāma parā smṛti // HNC_8.9 //

nāma-i kāraṇa tattva nāma sarva prabhu /
parama ārādhya nāma guru-rūpe vibhu // HNC_8.10 //

kṛṣṇa-nāmera sarvottamatā

sahasra viṣṇu nāmera tulya haya eka rāma nāma /
tina rāma nāma tulya eka kṛṣṇa nāma // HNC_8.11 //

nāmera artha vāda naraka gamana avaśya ghaṭe

śruti gaṇa nāmera māhātmya sadā gāya /
nāmera cit-tattva bali jagate jānāya // HNC_8.12 //

śruti smṛti pradarśita nāmera ye phala /
tāhe artha vāda kare pāṣaṇḍa prabala // HNC_8.13 //

harināme artha vāda ye adhama kare /
se pāpiṣṭha narakete paci' paci' mare // HNC_8.14 //

ye bale nāmera phala-śruti satya naya /
nāme ruci dite mātra tata phala kaya // HNC_8.15 //

śāstrera tātparya āra jīva hitāhita /
se adhama nāhi jāne bujhe viparīta // HNC_8.16 //

nāmera phala satya | tāhāte artha vādera prayojana nāi

karma kāṇḍa āche ta kaitava svārtha jñāna /
bhakti tattve nāme tāhā nahe vidyamāna // HNC_8.17 //

karma kāṇḍa phala śruti rocanārtha jāni /
bhakti tattve phala śruti nitya satya māni // HNC_8.18 //

nāma tattve śāṭhya nāhi pāya kabhu sthāna /
nijera nāhika svārtha nāma kari dāna // HNC_8.19 //

karma-phalera artha-vāda aparityājya

nāma dāna śraddāvāne yei jana kare /
kṛṣṇa dāsya kare sei svārtha parihāre // HNC_8.20 //

karma karāile yājakera artha lābha /
ataeva tāhe kaitavera ta prabhāva // HNC_8.21 //

veda smṛti nāma phala ananta bākhāne /
svārtha buddhi śūnya se ye tāhā nāhi māne // HNC_8.22 //

karma saba śubhāśubha jaḍera āśraye /
jaḍa-maya-phala yāce yajamāna caye // HNC_8.23 //

karma phala dūre pheli' yebā kare karma /
hṛdaya viśuddha tāra haya ei marma // HNC_8.24 //

viśuddha hṛdaye ātma rati sunirmala /
udaya ha-iyā haya kramaśaḥ prabala // HNC_8.25 //

nāma cinmaya, tāhāte artha-vāda ha-ite pāre nā

nāma sei ātma-rati nije upasthita /
sādhana kālete sādhya vastura vihita // HNC_8.26 //

karmera carama phala nāma-rasa haya /
sādhu-rūpe anuṣṭhita karmete niścaya // HNC_8.27 //

ataeva caudda loka bhramiyā brāhmaṇa /
yei phala nāhi pāna nāma tāhā hana // HNC_8.28 //

nāma phala sarvopari avaśya ha-ibe /
karmī jñānī hiṃsā kari' nāme ki karibe // HNC_8.29 //

nāmābhāse sarva karma o brahma-jñānera phala ha-iyā thāke

sarva-karma-phala nāmābhāse labdha haya /
sarva-jñāna-phala nāmābhāsete milaya // HNC_8.30 //

ābhāse milila yadi eta ucca phala /
nāma vastu tato'dhika pradāne prabala // HNC_8.31 //

ataeva śāstre yata nāma phala gāya /
śuddha nāmāśrita jana niścaya tā pāya // HNC_8.32 //

nāma phale yāhāra sandeha, tāhāra maṅgala nāi

ihāte sandeha yāra se adhama jana /
nāma aparādhe tāra avaśya patana // HNC_8.33 //

vede rāmāyaṇe āra bhārate purāṇe /
ādi antye madhye harināmere bākhāne // HNC_8.34 //

nāma phala śruti vākya anādi niścala /
tāhe artha vāda kalpanāra kibā phala // HNC_8.35 //

karma-jñānera śakti apekṣā nāme ananta-guṇa śakti āche

nāma nāmī eka nāme diyā sarva śakti /
sarvopari kariyācha tava nāma śakti // HNC_8.36 //

tumi ta svatantra tattva sarva śaktimān /
tomāra icchāya yata vidhira vidhāna // HNC_8.37 //

karmake karecha jaḍa āra brahma jñāne /
diyācha nirvāṇa śakti svatantra vidhāne // HNC_8.38 //

icchāmaya tumi prabhu svīya nāmākṣare /
arpiyācha saba śakti āra ke ki kare // HNC_8.39 //

ataeva tava nāma sarva śaktimān /
nāme artha-vāda nāhi karibe vidvān // HNC_8.40 //

tad-aparādhera pratikāra

nāme artha-vāda aparādha ghaṭe yadi /
dante tṛṇa dhari yāi vaiṣṇava-saṃsadi // HNC_8.41 //

aparādha jānāiyā vaiṣṇava-caraṇe /
kṣamā māgi kākuti kariyā ṛju-mane // HNC_8.42 //

nāmera mahimā jñātā bhāgavata jana /
kṣamā kari kṛpā kari dibe āliṅgana // HNC_8.43 //

nāme artha vāda āra kalpana-manana /
kabhu nāhi habe citte māyā viḍambana // HNC_8.44 //

artha-vāda-kārī saha haile sambhāṣaṇa /
sa-cele jāhnavī-jale kariba majjana // HNC_8.45 //

kṛṣṇa priyā vaṃśī kṛpā bharasā yāhāra /
harināma cintāmaṇi tāra alaṅkāra // HNC_8.46 //

iti śrī- hari-nāma-cintāmaṇau artha-vādāparādha-vicāro nāma aṣṭamaḥ paricchedaḥ /

(9) navama pariccheda nāma-bale pāpa-buddhi

nāmno balād yasya hi pāpa-buddhir na vidyate tasya yamair hi śuddhiḥ

gaura gadādhara jaya jāhnavā-jīvana /
jaya jaya sītādvaita jaya bhakta-gaṇa // HNC_9.1 //

nāma-grahaṇe samasta anartha dūra haya

haridāsa bale nāma śuddha sattva maya /
bhāgyavān jīva kare nāmera āśraya // HNC_9.2 //

ati śīghra tāhāra anartha dūre yāya /
hṛdaya-daurbalya āra sthāna nāhi pāya // HNC_9.3 //

nāme dṛḍha haile nāhi haya pāpe mati /
pūrva pāpa dagdha haya citta śuddha ati // HNC_9.4 //

pāpa āra pāpa-bīja pāpera vāsanā /
avidyā tāhāra mūla e tina yantranā // HNC_9.5 //

sarva jīve dayā āsi ha-ibe udaya /
jīvera maṅgala ceṣṭā satata karaya // HNC_9.6 //

jīvera santāpa kabhu sahite nā pāre /
yāhe para-tāpa yāya tāra ceṣṭā kare // HNC_9.7 //

viṣaya-pipāsā ati tuccha mane haya /
indriya-lālasā tāra citte nāhi raya // HNC_9.8 //

kanaka-kāminī ceṣṭā prati ghṛṇā kare /
yathā dharma lābhe tuṣṭa thāki prāṇa dhare // HNC_9.9 //

bhakti anukūla saba karaye svīkāra /
bhakti pratikūla nāhi kare aṅgīkāra // HNC_9.10 //

kṛṣṇa rakṣā kartā eka mātra bali jāne /
jīvane pālana-kartā kṛṣṇa ihā māne // HNC_9.11 //

ahaṃ mama buddhy-āsakti nā rākhe hṛdaye /
dīna-bhāve nāma laya sakala samaye // HNC_9.12 //

svabhāvataḥ yāra ei rūpa nāmāśraya /
pāpe mati pāpācāra tāhāra ki haya // HNC_9.13 //

pūrva-pāpa o pāpa-gandha śīghra dūra haya

pūrva dṛṣṭa-bhāva tāra krame haya kṣīṇa /
pavitra svabhāva śīghra ha-ibe pravīṇa // HNC_9.14 //

ei sandhi kāle pūrva pāpera sambandha /
thākite-o pāre kichu dina pāpa gandha // HNC_9.15 //

nāmera saṃsarge yata sumati udaya /
haye sei pāpa gandha śīghra kare kṣaya // HNC_9.16 //

pratijñā karecha nātha arjuna nikaṭe /
mora bhakta kabhu nāhi paḍibe saṅkaṭe // HNC_9.17 //

saṅkaṭa samaye āmi ha-iba sahāya /
ataeva pāpa yāya tomāra kṛpāya // HNC_9.18 //

jñāna mārgī kaṣṭe pāpa kariyā damana /
tavāśraya chāḍi śīghra haya ta patana // HNC_9.19 //

tava padāśraya yāra sei mahājana /
vighna nā pāibe kabhu siddhānta vacana // HNC_9.20 //

pramāde pāpa upasthita ha-ile tāhāra prāyaścittera prayojana nāi

yadi kabhu pramāde ghaṭaya kona pāpa /
bhakta tabu nāhi sahe prāyaścitta tāpa // HNC_9.21 //

se pāpa kṣaṇika nāhi pāya avasthiti /
nāma rase bhese yāya nā deya durgati // HNC_9.22 //

nāma-bale pāpācaraṇa-kārīra pariṇāma

kintu yadi kona jana nāme kari bala /
ācare nūtana pāpa, se jana cañcala // HNC_9.23 //

se kevala kapaṭatā kariyā āśraya /
nāma-aparādha pāya śoka-mṛti-bhaya // HNC_9.24 //

pramāda o vicārita karmera bheda

pramāda ghaṭanā āra vicārita karme /
sampūrṇa prabheda āche bhakti-śāstra marme // HNC_9.25 //

nāmāśrayīra pāpa karā dūre thākuka, pāpe mati ha-ile-i nāmāparādha haya

saṃsārī mānava yebā ācaraye pāpa /
prāyaścitta āche tāra āra anutāpa // HNC_9.26 //

kintu nāma-bale yadi pāpe kare mati /
prāyaścitta nāhi tāra baḍa-i durgati // HNC_9.27 //

bahu yama yātanādi pāile-o tāra /
sei aparādha ha-ite nā haya uddhāra // HNC_9.28 //

pāpa mati-mātre haya e-rūpa yantranā /
pāpācāre yata doṣe tāra ki gaṇanā // HNC_9.29 //

pravañcaka śaṭhera nāma-bharasāya pāpa-kriyā markaṭa-vairāgya mātra

śāstre śuniyāche nāma yata pāpa hare /
koṭi janme mahā pāpī karite nā pāre // HNC_9.30 //

pañca vidha pāpa mahā pātaka avadhi /
nāmābhāse yāya śāstra gāya niravadhi // HNC_9.31 //

sei ta bharasā kari pravañcaka jana /
śaṭhatā kariyā nāma karaye grahaṇa // HNC_9.32 //

kaṣṭera saṃsāra chāḍi vairāgīra veśe /
kanaka kāminī āśe phire deśe deśe // HNC_9.33 //

tumi ta balecha prabhu markaṭa vairāgī /
kāminī sambhāṣi phire dharma gṛha tyāgī // HNC_9.34 //

niṣkapaṭa nāmāśraya nā karile ei aparādha anirvārya

vairāgyera chale keha gṛhe kāṭe kāla /
sambhāṣya nā haya saba viśvera jañjāla // HNC_9.35 //

gṛhe thāku vane yāu tāte nāhi doṣa /
niṣpāpe karuk nāma pāiyā santoṣa // HNC_9.36 //

nāma bale pāpa mati mahā aparādha /
tāhāte majile haya bhakti tattve bādha // HNC_9.37 //

nāmābhāsi-vyakti-gaṇa ei kapaṭa lokera saṅge aparādhī hana

nāmābhāsī janera kusaṅga yadi haya /
tabe ei aparādha ghaṭibe niścaya // HNC_9.38 //

śuddha nāmodaya yāra hṛdaye ha-ibe /
ei nāma aparādha tāra nā ghaṭibe // HNC_9.39 //

śuddha nāmāśrita vyaktira daśa vidha aparādha sparśa kare nā

śuddha-nāmāśrita jane aparādha daśa /
kona rūpe kona kāle nā kare paraśa // HNC_9.40 //

nāmāśrita jane nāma sadā rakṣā kare /
aparādha kabhu tāra nā ha-ite pāre // HNC_9.41 //

yata dina śuddha nāma nā haya udaya /
tata dina aparādha ākramaṇe bhaya // HNC_9.42 //

ataeva nāmābhāsī yadi bhāla cāya /
nāma bale pāpa buddhi ha-ite palāya // HNC_9.43 //

kata dina sāvadhāne aparādha parityāga karā cāi ?

śuddha-nāmāśrita-jana-saṅga-bala dhari' /
aparādha sa-tarkatā sarvadā ācari' // HNC_9.44 //

śuddha-nāma yāra mukhe tāra dṛḍha mana /
kṛṣṇa haite vicalita nahe eka kṣaṇa // HNC_9.45 //

ataeva nāma bala yata dina naya /
tata dina aparādhe karibeka bhaya // HNC_9.46 //

viśeṣa yatane pāpa buddhi dūra kari' /
aharniśi mukhe balibeka hari hari // HNC_9.47 //

śrī-guru-kṛpāya habe susambandha-jñāna /
kṛṣṇa-bhakti kṛṣṇa-nāma tāhāte vidhāna // HNC_9.48 //

ei aparādha ha-ile tāhāra pratikāra

yadyapi pramāde nāma-bale pāpa-buddhi /
śuddha vaiṣṇavera saṅge kari tāra śuddhi // HNC_9.49 //

pāpa-spṛhā bāṭapāḍa pathe āsi' dhare /
viśuddha vaiṣṇava gaṇa patha rakṣā kare // HNC_9.50 //

uccaiḥ-svare ḍāki rakṣakera nāma dhari' /
palāibe bāṭapāḍa āsibe praharī // HNC_9.51 //

ādare balibe bhāi nāhi kara bhaya /
āmi ta rakṣaka tava śuna mahāśaya // HNC_9.52 //

kevala vaiṣṇava-pada-dāsya-vrata yāra /
harināma-cintāmaṇi pāya sei chāra // HNC_9.53 //

iti śrī- hari-nāma-cintāmaṇau nāma-bale pāpa-buddhir nāma navamaḥ paricchedaḥ /

(10) daśama pariccheda

aśraddadhāne vimukhe 'py aśṛṇvati yaś copadeśaḥ śiva-nāmāparādhaḥ

gaura gadādhara jaya jāhnavā-jīvana /
jaya jaya sītādvaita jaya bhakta-gaṇa // HNC_10.1 //

kara yuḍi' haridāsa balena vacana /
āra nāma aparādha karaha śravaṇa // HNC_10.2 //

nāme dṛḍha viśvāsake śraddhā bali, tāhā ha-ile-i nāme adhikāra haya

yāhāra hṛdaye śraddhā nā ha-ila udaya /
nāma nāhi śune bahirmukha durāśaya // HNC_10.3 //

nā janme se janāra nāme adhikāra /
śraddhā mātra adhikāra ei tattva-sāra // HNC_10.4 //

sajjāti, sat-kula, jñāna, bala, vidyā dhana /
nāme adhikāra dite nā haya kāraṇa // HNC_10.5 //

nāmera māhātmya yei sudṛḍha viśvāsa /
śāstra-mate śraddhā sei sarvatra prakāśa // HNC_10.6 //

śraddhā-hīna janake nāma dile nāmāparādhī haya

śraddhā nāhi janme yāra hari nāma tāre /
sādhu jana nāhi dena vaiṣṇava ācāre // HNC_10.7 //

śraddhā hīna jana yadi hari nāma pāya /
avajñā karibe mātra sarva śāstre gāya // HNC_10.8 //

śūkarake dile ratna se cūrṇa karibe /
bānarake dile vastra chiṅḍiyā phelibe // HNC_10.9 //

śraddhā hīna peye nāma aparādha mare /
saṅge saṅge guruke abhakta śīghra kare // HNC_10.10 //

śraddhā hīna vyakti nāma pāite prārthanā karile tāhāra sahita ki rūpe vyavahāra karā ucita

śraddhā virahita jana śaṭhatā kariyā /
hari nāma māge vaiṣṇavera kāche giyā // HNC_10.11 //

tāhāra vañcanā vākya bujhi sādhu jana /
hari nāma nāhi dena tāre kadācana // HNC_10.12 //

sādhu bale ohe bhāi śāṭhya parihara /
pratiṣṭhāśā dūre rākhi nāme śraddhā kara // HNC_10.13 //

nāme śraddhā haile nāma anāyāse pābe /
nāmera prabhāve e saṃsāre tare yābe // HNC_10.14 //

yata dina nāhi tava nāme śraddhā bhāi /
nāma laite tomāra ta adhikāra nāi // HNC_10.15 //

śrī nāma māhātmya sādhu śāstra mukhe śuna /
pratiṣṭhāśā chāḍi dainya karaha grahaṇa // HNC_10.16 //

nāme śraddhā hale tabe guru mahājana /
nāma arpibena bhāi nāma mahā dhana // HNC_10.17 //

śraddhā hīna jane artha lobhe nāma diyā /
narakete yāya nāmāparādha majiyā // HNC_10.18 //

ei aparādhera pratikāra
pramāde yadyapi nāma upadeśa haya /
śraddhā hīne tabe guru pāya mahā bhaya // HNC_10.19 //

vaiṣṇava samāje tāhā kari vijñāpana /
sei duṣṭa śiṣya tyāga kare mahā jana // HNC_10.20 //

tāhā nā karile guru aparādha krame /
bhakti hīna durācāra haya māyā bhrame // HNC_10.21 //

ataeva prabhu yāre ādeśa karile /
nāma pracārite tāre ei ājñā dile // HNC_10.22 //

e viṣaye prabhura ājñā

śraddhāvān jane kara nāma upadeśa /
nāma mahimāya pūrṇa kara sarva-deśa // HNC_10.23 //

ucca saṅkīrtane kara śraddhāra pracāra /
śraddhā labhi jīva kare sad guru vicāra // HNC_10.24 //

sad guru nikaṭe kare śrī nāma grahaṇa /
anāyāse pāya tabe kṛṣṇa prema dhana // HNC_10.25 //

cora veśyā śaṭha ādi pāpāsakta jane /
chāḍāiyā pāpa mati dibe śraddhā dhane // HNC_10.26 //

suśraddha haile dibe nāma upadeśa /
ei rūpe nāma diyā tāra sarva deśa // HNC_10.27 //

ei rūpa aparādhera phala

ihā nā kariyā yini dena nāma dhana /
sei aparādhe tāṅra narake patana // HNC_10.28 //

nāma peye śiṣya kare nāma aparādha /
tāhāte gurura haya bhakti rasa bādha // HNC_10.29 //

ei nāma aparādhe duṅhe śiṣya guru /
narakete yāya ei aparādha uru // HNC_10.30 //

agre śraddhā diyā nāma upadeśa dibe

jagā mādhā prati tumi mahā kṛpā kari /
nāme śraddhā diyā nāma dile gaura hari // HNC_10.31 //

adbhuta caritra tava sarva jana gaṇa /
śraddhāya karuka anukaraṇa caraṇa // HNC_10.32 //

bhakta pāda bhaktite vinoda yāhāra /
hari-nāma-cintāmaṇi alaṅkāra tāra // HNC_10.33 //

(11) ekādaśa pariccheda anya śubha-karmera sahita nāmake tulya-jñāna

dharma-vrata-tyāga-hutādi-sarva- śubha-kriyā-sāmyam api pramādaḥ /

jaya jaya gauracandra nāma avatāra /
jaya jaya harināma sarva-tattva-sāra // HNC_11.1 //

nāmera upāyatva sattveo upeyatva

kṛṣṇa-nāma haya prabhu pūrṇānanda tattva /
upeya vā siddhi bali yāhāra mahattva // HNC_11.26 //

upāya ha-iyā āvirbhūta dharātale /
upeya upāya aikya sarva śāstre bale // HNC_11.27 //

adhikāra-bhede yini upāya svarūpa /
tini-i upeya anye baḍa aparūpa // HNC_11.28 //

śubha-karma gauṇopāya nāma mukhyopāya

ataeva upāya dvividha guṇa dhāma /
gauṇopāya śubha karma mukhyopāya nāma // HNC_11.29 //

nāmera atīndriyatva

ataeva śāstre yata anya śubha karma /
nāma saha nahe ei sarva śāstra marma // HNC_11.30 //

sarala hṛdaye yabe kṛṣṇa-nāma gāya /
atīndriya-sukha āsi cittake nācāya // HNC_11.31 //

sei sukha kṛṣṇa-nāma-svabhāva tatpara /
ātma-rati ātma-krīḍā nāhi yāra para // HNC_11.32 //

sāyujya kaivalya sukha ānanda sukhera chāyā mātra

brahma jñāne yoge ye ānanda vaibhava /
jaḍera viccheda sukha chāyā anubhava // HNC_11.33 //

abhedya kaivalya sukha svalpa bali' jāni /
kṛṣṇa-nāmānanda-sukha bhūmā bali' māni // HNC_11.34 //

anya śubha karma ha-ite nāmera vailakṣaṇya

sādhana-kālete nāma upāya svarūpa /
siddhi-kāle upeya se ei aparūpa // HNC_11.35 //

upāya svarūpa nāme upeyatva siddha /
anya śubha karme aiche nahe ta prasiddha // HNC_11.36 //

anya śubha karma yata saba jaḍāśrita /
nāma ta cinmaya sadā svataḥ siddhodita // HNC_11.37 //

sādhana kāleo nāma śuddha sunirmala /
sādhakera anarthete dekhāya sa-mala // HNC_11.38 //

sādhu-saṅge nāma laite jaḍa-buddhi yāya /
anartha niḥśeṣa haile śuddha nāma bhāya // HNC_11.39 //

anya śubha karmī kare tyajiyā upāya /
upeya parama bhāva carame āśraya // HNC_11.40 //

kintu nāmāśrayī jana nāma nāhi tyaje /
nāmera śuddhatā mātra siddhi-kāle bhaje // HNC_11.41 //

anya śubha karma haite ati vilakṣaṇa /
nāmera svarūpa haya apūrva lakṣaṇa // HNC_11.42 //

sādhana daśāya ei vilakṣaṇa jñāna /
guru kṛpā haite haya vedera pramāṇa // HNC_11.43 //

sādhana daśāya yini ei jñāna hīna /
nāma aparādhī tiṃha ati arvācīna // HNC_11.44 //

nāma sarvopari nāma-tulya kichu naya /
e dṛḍha viśvāsa kari yei nāma laya // HNC_11.45 //

acire tāṅhāte haya śuddha-nāmodaya /
pūrṇānanda nāma-rasa karena āśraya // HNC_11.46 //

ei aparādhera pratikāra

kāhāro yadyapi anya śubha karma sane /
nāme sama buddhi haya duṣkṛti bandhane // HNC_11.47 //

se duṣkṛti kṣaya lāgi karibe yatana /
nāme śuddha buddhi pābe prema dhana // HNC_11.48 //

antyaja gṛhastha śuddha nāma parāyaṇa /
tāṅra pada dhūli dehe karibe mṛkṣaṇa // HNC_11.49 //

khāibe adharāmṛta pibe pada-jala /
tabe śuddha nāme mati ha-ibe nirmala // HNC_11.50 //

kāli dāse ei rūpe duṣkṛti khaṇḍana /
punaḥ tava kṛpā-prāpti gāya jagaj-jana // HNC_11.51 //

āmi jaḍa buddhi nātha eka mātra gāi /
nāma-cintāmaṇi-tattva kabhu nāhi pāi // HNC_11.52 //

haridāsa ṭhākurera nāma-viṣaye niṣṭhā

kṛpā kari' nāma-rūpe āmāra jihvāya /
nirantara nāca prabhu dhari tava pāya // HNC_11.53 //

rākha iṅhā lao tāṅhā tava icchā mata /
yāṅhā rākha deha more kṛṣṇa-nāmāmṛta // HNC_11.54 //

jagajjane nāma dite tava avatāra /
jagajjana-mājhe more kara aṅgīkāra // HNC_11.55 //

āmi ta adhama tumi adhama tāraṇa /
ubhaye sambandha ei patita pāvana // HNC_11.56 //

acchedya sambandha ei tomāya āmāya /
yāra bale nāmāmṛta e adhama cāya // HNC_11.57 //

kali-yuge nāme kena yuga-dharma ha-ilena

kali-yuge suduḥsādhya anya śubha karma /
ataeva nāma āsi' ha-ila yuga dharma // HNC_11.58 //

haridāsa-dāsa bhaktivinoda se jana /
hari-nāma-cintāmaṇi gāya akiñcana // HNC_11.59 //

(12) dvādaśa pariccheda

nāmāparādha pramāda

pramādaḥ

jaya jaya mahāprabhu jaya bhakta-gaṇa /
jāṅdera prasāde kari nāma-saṅkīrtana // HNC_12.1 //

pramāda-nāmaka aparādha

haridāsa bale prabhu hethā sanātane /
āra ta gopāla bhaṭṭa dakṣiṇa bhramaṇe // HNC_12.2 //

śikhāile apramāde śrī-kṛṣṇa-bhajane /
pramādake aparādhe karile gaṇana // HNC_12.3 //

anya aparādha tjyaji sadā nāma laya /
tabu nāme prema nāhi haya ta udaya // HNC_12.4 //

tabe jāni pramāda nāmete aparādha /
prema bhakti sādhanete kariteche bādha // HNC_12.5 //

anavadhānakei pramāda bale

pramāda anavadhāna ei mūla artha /
ihā haite ghaṭe prabhu sakala anartha // HNC_12.6 //

tina prakāra anavadhāna

audāsīnya jāḍya āra vikṣepa e tina /
prakāra anavadhāna bujhibe pravīṇa // HNC_12.7 //

anurāga nā haoā paryanta nāma grahaṇe yatnera āvaśyaka

kona bhāgye kona jīvera śraddhā yadi haya /
tabe tiṅha harināma grahaṇa karaya // HNC_12.8 //

yatna kari smare nāma saṅkhyāra sahita /
tabe nāme anurāga haya ta udita // HNC_12.9 //

ye paryanta anurāga nā haya udaya /
se paryanta yatna kari nāma sadā laya // HNC_12.10 //

yatnābhāve sādhakera citta sthira haya nā

nisargataḥ loka saba viṣaye āsakta /
smṛti-kāle viṣaya antare anurakta // HNC_12.11 //

ruci yāya anya sthāne nāme udāsīna /
nāme citta magna nahe jape pratidina // HNC_12.12 //

citta eka dike āra anya dike nāma /
tāhāra maṅgala kise haya guṇa dhāma // HNC_12.13 //

lakṣa nāma haile pūrṇa saṅkhyā mālā gaṇi /
hṛdaye nahila rasa bindu guṇa maṇi // HNC_12.14 //

ei ta anavadhāna doṣera prakāra /
viṣayī hṛdaye prabhu baḍa durnivāra // HNC_12.15 //

yatna karibāra vidhi

sādhu saṅge svalpa kāla chāḍiyā viṣaya /
nirjane la-ile nāma ei doṣa kṣaya // HNC_12.16 //

krame krame kṛṣṇa nāme citta haya sthira /
nirantara nāma rase haya ta adhīra // HNC_12.17 //

tulasīra sannikaṭe kṛṣṇa līlā sthāne /
sādhu sannidhāne basi' sātvata-vidhāne // HNC_12.18 //

krame kāla vṛddhi kari sei nāma smare /
ati śīghra viṣayera chanda ha-ite tare // HNC_12.19 //

anya prakriyā | ei rūpa karile audāsīnya rūpa anavadhāna haya nā

athavā nirjane basi' smari sādhu-rīti /
indriya pidhāna kari' nāme kare mati // HNC_12.20 //

satvare nāmete niṣṭhā ruci krame haya /
audāsīnya doṣe tāra krame haya kṣaya // HNC_12.21 //

jāḍya-janita anavadhāna lakṣaṇa

jāḍye ye anavadhānaa alasera mane /
tāhe ruci nāhi haya śrī-nāma-grahaṇe // HNC_12.22 //

smṛti-kāle punaḥ śīghra virāme prayāsa /
ei doṣe nāma-rasa nā haya prakāśa // HNC_12.23 //

anya kārye vṛthā kāla nā haya yāpana /
sādhu gaṇa ihā cinti' smare anukṣaṇa // HNC_12.24 //

nāma smare rase maje anya nāhi cāya /
sei rūpa sādhu saṅge ei dosa yāya // HNC_12.25 //

anveṣiyā sei rūpa sādhu-saṅga kare /
tad-anukaraṇe citta jāḍya parihare // HNC_12.26 //

avyartha kālatva dharma sādhura carita /
dekhile tāhāte ruci ha-ibe niścita // HNC_12.27 //

mane habe āhā kabe ihāra samāna /
smariba gāiba nāma haye bhāgyavān // HNC_12.28 //

sei ta utsāha āsi alasera mane /
jāḍya dūra kare kṛṣṇa-nāmera smaraṇe // HNC_12.29 //

mane habe āja lakṣa nāma ye kariba /
krame krame tina lakṣa nāma ye smariba // HNC_12.30 //

mahāgraha habe citte nāmera saṅkhyāya /
acire yāibe jāḍya sādhura kṛpāya // HNC_12.31 //

vikṣepa janita anavadhāna lakṣaṇa

vikṣepa ha-ite yei pramāda udaya /
bahu yatne sei aparādha haya kṣaya // HNC_12.32 //

kanaka kāminī āra jaya parājaya /
pratiṣṭhāśā śāṭhya-vṛtti tāhāra nilaya // HNC_12.33 //

e saba ākṛṣṭi hṛde ha-ile udaya /
nāmete anavadhāna svabhāvataḥ haya // HNC_12.34 //

vikṣepa-tyāgera upāya

krame krame sei saba cintā parihāre /
yatibe saubhāgyavān vaiṣṇava ācāre // HNC_12.35 //

prathamete hari-dine bhoga-cintā tyaji' /
sādhu saṅge rātra-dina harināma bhaji // HNC_12.36 //

hari-kṣetre hari dāsa hari śāstre laye /
utsave majibe sukhe parama nirbhaye // HNC_12.37 //

krame bhakti-kāla mana karibe vardhana /
hari-kathā mahotsave majāiyā mana // HNC_12.38 //

śreṣṭha rasa krame citte ha-ibe udaya /
jaḍera nikṛṣṭa rasa chāḍibe niścaya // HNC_12.39 //

mahājana mukhe hari-saṅgīta śravaṇe /
mugdha habe manaḥ karṇa rasa āsvādane // HNC_12.40 //

nikṛṣṭa viṣaya-spṛhā ha-ibe vigata /
nāma gāne citta sthira habe avirata // HNC_12.41 //

ataeva bahu yatne e pramāda tyaje /
sthira citte nāma rase cira dina maje // HNC_12.42 //

āgraha

saṅkalpita nāma saṅkhyā pūrṇa karibāre /
nā haya ayatna nāme dekhi bāre bāre // HNC_12.43 //

satarka ha-iyā kari nāma saṅkīrtana /
pramāda chāḍiyā kari nāmera bhajana // HNC_12.44 //

saṅkhyādhika spṛhā ekāgra-mānase /
nirantara kari' nāma tava kṛpā-bale // HNC_12.45 //

ei kṛpā kara prabhu nāmete pramāda /
nā bādhe āmāra citte nāma rasāsvāda // HNC_12.46 //

prakriyā

ekāgra mānase nirjanete svalpa kṣaṇa /
nāma smṛti abhyāsa karibe bhakta jana // HNC_12.47 //

ataeva spaṣṭa nāma bhāva lagna mane /
sadā haya e prārthanā tomāra caraṇe // HNC_12.48 //

āpana yatnete keha nāhi pāre /
tomāra prasāda vinā e bhava-saṃsāre // HNC_12.49 //

yatnāgrahera āvaśyakatā / niṣkapaṭa nāma grahaṇe tāhā avaśya thāke, natuvā aparādha

yatna kari kṛpā māgi vyākula antare /
tumi kṛpāmaya kṛpā kara ataḥpare // HNC_12.50 //

tava kṛpā lābhe yadi nā kari yatana /
tabe āmi bhāgya hīna he śacīnandana // HNC_12.51 //

hari-nāma-cintāmaṇi alaṅkāra yāra /
hari-dāsa-pada-yuga bharasā tāhāra // HNC_12.52 //

(13) trayodaśa pariccheda

śrute'pi nāma-māhātmye
yaḥ prīti-rahito naraḥ /
ahaṃ-mamādi-paramo
nāmni so'py aparādha-kṛt // HNC_13.

gadāi gaurāṅga jaya jāhnavā jīvana /
sītādvaita jaya jaya gaura-bhakta-jana // HNC_13.1 //

preme gada gada haridāsa mahāśaya /
śeṣa nāma aparādha prabhu pade kaya // HNC_13.2 //

śuna prabhu ei aparādha sarvādhama /
ei doṣe nāma prema nā haya udgama // HNC_13.3 //

nāme śaraṇāpattira prayojanīyatā

anya naya aparādha kariyā varjjana /
nāmete śaraṇāpanna ha-ibe sajjana // HNC_13.4 //

ṣaḍ-vidha śaraṇāgati sarva śāstre kaya /
vistārita balite āmāra sādhya naya // HNC_13.5 //

śaraṇāpattira prakāra

saṃkṣepe caraṇe tava kari nivedana /
ānukūlye saṅkalpa prātikūlya visarjana // HNC_13.6 //

kṛṣṇe rakṣā-kārī buddhi pālaka bhāvana /
nije dīna buddhi āra ātma-nivedana // HNC_13.7 //

e jīvana nā rahile nā haya bhajana /
jīvana rakṣāya mātra viṣaya grahaṇa // HNC_13.8 //

bhakti anukūla ye viṣaya anukṣaṇa /
tāhe rocamāna vṛttye jīvana yāpana // HNC_13.9 //

bhakti pratikūla ye viṣaye yabe haya /
tāhāte aruci tāhā varjibe niścaya // HNC_13.10 //

kṛṣṇa vinā rakṣā-kartā nāhi keha āra /
kṛṣṇa se pālaka mātra jānibe āmāra // HNC_13.11 //

āmi dīna akiñcana sakalera chāra /
adhama durgata kichu nāhika āmāra // HNC_13.12 //

kṛṣṇera saṃsāre āmi āchi cira dāsa /
kṛṣṇa icchā mata kriyā āmāra prayāsa // HNC_13.13 //

āmi kartā āmi dātā āmi pālayitā /
āmāra e deha geha santāna vanitā // HNC_13.14 //

āmi vipra āmi śūdra āmi pitā pati /
āmi rājā āmi prajā santānera gati // HNC_13.15 //

ei saba buddhi chāḍi kṛṣṇe kari mati /
kṛṣṇa kartā kṛṣṇa icchā mātra balavatī // HNC_13.16 //

kṛṣṇera ye haya icchā tāhāi kariba /
nija icchā anusāre kichu nā cintiba // HNC_13.17 //

kṛṣṇa icchā mate haya āmāra saṃsāra /
kṛṣṇa icchā mate āmi ha-i bhava-pāra // HNC_13.18 //

duḥkhe thāki sukhe thāki āmi kṛṣṇa dāsa /
kṛṣṇecchāya sarva jīve dayāra prakāśa // HNC_13.19 //

mama bhoga karma-bhoga kṛṣṇa icchā mata /
āmāra vairāgya kṛṣṇa icchā anugata // HNC_13.20 //

śaraṇāpatti ha-ile ātma-nivedana haya

sarala bhāvete yabe ei bhāva haya /
ātma nivedana tāre bali mahāśaya // HNC_13.21 //

śaraṇāpatti vyatīta nāmāśraye yāhā haya

ṣaḍ-vidha śaraṇāgati nāhika yāhāra /
se adhama ahaṃ mama buddhi doṣe chāra // HNC_13.22 //

se bale āmi ta kartā saṃsāra āmāra /
nija karma phala bhoga sukha duḥkha āra // HNC_13.23 //

āmāra rakṣaka āmi, āmi ta pālaka /
āmāra vanitā bhrātā bālikā bālaka // HNC_13.24 //

āmi ta arjana kari āmāra ceṣṭāya /
sarva kāryya siddha haya sarva śobhā pāya // HNC_13.25 //

ahaṃ mama buddhi krame bahirmukha jana /
nija jñāna bale bahu karaye mānana // HNC_13.26 //

sei jñāna bale śilpa vijñāna vistāre /
īśvarera īśitā nā māne duṣṭācāre // HNC_13.27 //

śrī-nāma-māhātmya śuni viśvāsa nā kare /
loka vyavahāre kabhu kṛṣṇa-nāmoccāre // HNC_13.28 //

kṛṣṇa nāma kare tabu nāhi pāya prīti /
dharma dhvajī śaṭha jana jīvane e rīti // HNC_13.29 //

helāya uccāre nāma kichu puṇya haya /
prīti phala nāhi phale sarva śāstre kaya // HNC_13.30 //

ihāra mūla ki ?

māyā baddha haite ei aparādha haya /
ihāte niṣkṛti lābha kaṭhina niścaya // HNC_13.31 //

śuddha bhakti phale yāṅra virakti ha-ila /
saṃsāra chāḍiyā sei nāmāśraya nila // HNC_13.32 //

ei doṣa tyāgera upāya

niṣkiñcana bhāve bhaje śrī kṛṣṇa caraṇa /
viṣaya chāḍiyā kare nāma saṅkīrtana // HNC_13.33 //

sei sādhu jane anveṣiyā tāṅra saṅga /
karibe sevibe chāḍi viṣaya taraṅga // HNC_13.34 //

krame krame nāme mati ha-ibe sañcāra /
ahaṃtā mamatā yābe māyā habe pāra // HNC_13.35 //

nāmera māhātmya śuni ahaṃ mama bhāva /
chāḍiyā śaraṇātai bhaktera svabhāva // HNC_13.36 //

nāmera śaraṇāgata yei mahājana /
kṛṣṇa nāma kare pāya prema mahā dhana // HNC_13.37 //

daśāparādha śūnya vyaktira lakṣaṇa

ataeva sādhu nindā yatane chāḍiyā /
para tattva viṣṇu śuddha manete jāniyā // HNC_13.38 //

nāma guru nāma śāstra sarvottama jāni /
viśuddha cinmaya nāma hṛdayete māni // HNC_13.39 //

pāpa spṛhā pāpa bīja tyajiyā yatane /
pracāriyā śuddha nāma śraddhānvita jane // HNC_13.40 //

anya śubha karma haite la-iyā virāma /
smare ye śaraṇāgata apramāde nāma // HNC_13.41 //

niraparādhe nāme la-ile alpa dine bhāvodaya haya

sei dhanya tri-jagate sei bhāgyavān /
kṛṣṇa kṛpā yogya sei guṇera nidāna // HNC_13.42 //

ati alpa dine tāṅra śrī-nāma-granaṇe /
bhāvodaya haya āra pāya prema dhane // HNC_13.43 //

unnati krama

evambhūta janera sādhana daśā prāya /
ati svalpa dine yāya kṛṣṇera icchāya // HNC_13.44 //

bhāva daśā haite haite prema daśā haya /
prema daśā sarva siddhi sarva śāstra kaya // HNC_13.45 //

tumi baliyācha nāma yei mahājana /
la-ibe niraparādhe pābe prema dhana // HNC_13.46 //

vyatireka bhāve ihāra cintā

aparādha nāhi chāḍi' nāma yadi laya /
sahasra sādhane tāra bhakti nāhi haya // HNC_13.47 //

jñāne mukti karme bhukti jñānī karmī jane /
sudurlabhā kṛṣṇa bhakti nirmala sādhane // HNC_13.48 //

bhukti mukti bhakti sama bhakti muktā phala /
jīvera mahimā bhaki prāpti sunirmala // HNC_13.49 //

sādhane naipuṇya yoge atyalpa sādhane /
bhakti latā prema phala dena bhakta jane // HNC_13.50 //

bhajana naipuṇya

daśa aparādha chāḍi nāmera grahaṇa /
ihāi naipuṇya haya sādhana bhajana // HNC_13.51 //

nāmāparādhera gurutā

ataeva bhakti lābhe yadi lobha haya /
daśa aparādha chāḍi kari nāmāśraya // HNC_13.52 //

eka eka aparādha satarka ha-iyā /
yatanete chāḍi citte vilāpa kariyā // HNC_13.53 //

nāmera caraṇe kari dṛḍha nivedana /
nāma kṛpā hale aparādha vidhvaṃsana // HNC_13.54 //

anya śubha karme nāma aparādha kṣaya /
kona prāyaścitta yogekabhu nāhi haya // HNC_13.55 //

nāmāparādha parityāgera upāya

aviśrānta nāme nāma aparādha yāya /
tāhe aparādha kabhu sthāna nāhi pāya // HNC_13.56 //

divārātra nāma laya anutāpa kare /
tabe aparādha yāya nāma phala dhare // HNC_13.57 //

aparādha gate śuddha nāmera udaya /
śuddha nāma bhāvamaya āra prema maya // HNC_13.58 //

daśa aparādha yena hṛdaye nā paśe /
kṛpā kara mahāprabhu maji nāma rase // HNC_13.59 //

e bhaktivinoda haridāsa kṛpā bale /
hari-nāma-cintāmaṇi gāya kutūhale // HNC_13.60 //

(14) caturdaśa pariccheda sevāparādha

jaya gaura-gadādhara jāhnavā jīvana /
jaya sītāpati śrīvāsādi-bhakta-jana // HNC_14.1 //

nāma-tattve śrī-haridāsa ṭhākurake ācārya baliyā ukti kariyāchen

mahāprabhu bale śuna bhakta haridāsa /
nāma aparādha tattva karile prakāśa // HNC_14.2 //

ihāte kalira jīva labhibe maṅgala /
nāma-tattve tumi hao ācārya prabala // HNC_14.3 //

tava mukhe nāma-tattva karite śravaṇa /
āmāra ullāsa baḍa śuna mahājana // HNC_14.4 //

ācāre ācārya tumi pracāre paṇḍita /
tomāra carita nāma-ratne vibhūṣita // HNC_14.5 //

rāmānanda śikhāila more rasa-tattva /
tumi śikhāile more nāmera mahattva // HNC_14.6 //

ebe bala sevā aparādha ki prakāra /
śuniyā ghucibe jīvera citta andhakāra // HNC_14.7 //

haridāsa bale se sevaka jana jāne /
āmi nāmāśraye thāki jāniba kemane // HNC_14.8 //

tabu tava ājñā āmi laṅghibāre nāri /
yāhā balāibe tāhā baliba vistāri // HNC_14.9 //

sevāparādha saṅkhyā

sevā aparādha haya ananta prakāra /
śrī-mūrti sambandhe saba śāstrera vicāra // HNC_14.10 //

kona śāstre dvātriṃśat aparādha gaṇi /
kona śāstre pañcāśat gañe guṇa-maṇi // HNC_14.11 //

caturvidha

sei aparādha caturvidhādi prakāre /
vibhāga karena budha gaṇa śāstre dvāre // HNC_14.12 //

śrī-mūrti-sevaka niṣṭha kataguli tāra /
śrī mūrti sthāpaka niṣṭha aparādha āra // HNC_14.13 //

śrī-mūrti darśaka niṣṭha āra katipaya /
sarva niṣṭha aparādha katividha haya // HNC_14.14 //

sevāparādha dvātriṃśa prakāra

pādukā sahita yāya īśvara mandire /
yāne caḍi' yāya tathā svacchanda śarīre // HNC_14.15 //

utsave nā seve āra pragati nā kare /
ucchiṣṭha aśauca dehe vandana ācare // HNC_14.16 //

eka haste praṇāma sammukhe pradakṣiṇa /
devāgre prasāre pada haya vīrāsīna // HNC_14.17 //

devāgre śayana āra bhakṣaṇa karaya /
mithyā kathā ucca bhāṣā jalpanā nicaya // HNC_14.18 //

nigrahānugraha yuddha abhakti rodana /
krūra bhāṣā para nindā kambalāvaraṇa // HNC_14.19 //

para stuti, aślīlatā, vāyu-vimokṣaṇa /
śakti sattve gauṇa upacārera yojana // HNC_14.20 //

devānivedita dravya bhakṣaṇe svīkāra /
kālodita phalādira anarpaṇa āra // HNC_14.21 //

anya bhukta avaśiṣṭa khādya nivedana /
deva prati pṛṣṭha kari sammukhe āsana // HNC_14.22 //

devāgre anyera abhivādana pūjana /
guru prati mauna nija stotra ālocana // HNC_14.23 //

devatā nindana ei dvātriṃśa prakāra /
sevā aparādha mahā purāṇe pracāra // HNC_14.24 //

anya śāstra mate prakāra varṇana

anyatra āchaye aparādha anyatama /
saṃkṣepe baliba prabhu tava icchā mata // HNC_14.25 //

rājānna bhojana āra andhakāra ghare /
praveśiyā deva mūrti saṃsparśana kare // HNC_14.26 //

avidhi pūrvaka hari mṛtyu samarpaṇa /
vinā vādye mandirera dvāra udghāṭana // HNC_14.27 //

sārameya dṛṣṭa khādya deve samarpaṇa /
arcana samaye mauna bhaṅga akāraṇe // HNC_14.28 //

bahirdeśe gamanādi pūjāra samaye /
gandha mālya nāhi diyā dhūpana karaye // HNC_14.29 //

anarha-puṣpete kṛṣṇa pūjādi karaṇa /
adhauta vadane kṛṣṇa pūjā ārambhana // HNC_14.30 //

strī saṅga kariyā kimbā rajaḥsvalā nārī /
dīpa, śaba sparśiyā, ayogya vastra pari' // HNC_14.31 //

śaba heri', adhovāyu kariyā mokṣaṇa /
krodha kari' śmaśānete kariyā gamana // HNC_14.32 //

ajīrṇa udare āra kusumbha paināka /
sevana kariyā āra tāmbula guvāka // HNC_14.33 //

taila mākhi kari hari-śrī-mūrti-sparśana /
eraṇḍa-patrastha puṣpe karaya arcana // HNC_14.34 //

āsurika kāle pūje pīṭhe bhūme basi /
snapana samaye mūrti vāma haste sparśi' // HNC_14.35 //

vāsi vā yācita phule devatā arcana /
pūjā kāle garva ukti ayathā ṣṭhīvana // HNC_14.36 //

tiryak puṇḍra dhare āra adhauta caraṇe /
mandire praveśa kare pūjāra kāraṇe // HNC_14.37 //

avaiṣṇava pakva kare deve nivedana /
avaiṣṇave dekhāiyā karaye pūjana // HNC_14.38 //

viśvaksene nā pūjiyā kāpāli dekhiyā /
hari pūje nakha jale śrī mūrti smariyā // HNC_14.39 //

gharmāmbu-saṃspṛṣṭa jale karaye arcana /
kṛṣṇera śapatha kare nirmālya laṅghana // HNC_14.40 //

ei saba kāryye haya sevā aparādha /
sevākārī janera yāhāte bhakti bādha // HNC_14.41 //

sevāparādha yāhāra pakṣe yāhā, tāhā tini varjjana karibena

śrī-mūrti sambandhe yāra bhajana pūjana /
sevā aparādha teṅha karun varjjana // HNC_14.42 //

vaiṣṇava sarvadā nāma sevā aparādha /
varjiyā śrī-kṛṣṇa-sevā karuna āsvāda // HNC_14.43 //

ei saba aparādha madhye yāṅra yāhā /
sambandhe paḍibe tāṅra varjjanīya tāhā // HNC_14.44 //

nāmāparādha sakala vaiṣṇava-mātrera-i varjjanīya

kintu nāma aparādha sakala vaiṣṇava /
sarva kāla tyaji' labhe bhaktira vaibhava // HNC_14.45 //

bhāva-sevāya sevāparādha vicāra svalpa

śrī-mūrti virahe yini nirjjanete basi' /
bhajana-kāraṇe bhāva mārge aharniśi // HNC_14.46 //

nāma aparādha sadā varjjanīya tāṅra /
nāma aparādha daśa sarva kleśādhāra // HNC_14.47 //

nāma aparādha gate bhāva sevā haya /
ataeva aparādha tāhe nāhi raya // HNC_14.48 //

nāma smaraṇa kārīdera bhāva-sevāi kartavya

śrī nāma smaraṇe bhāva sevāra udaya /
tomāra kṛpāya prabhu jīve bhāgyodaya // HNC_14.49 //

bhaktira sādhana yata āchaya prakāra /
se saba carame deya nāme prema sāra // HNC_14.50 //

ataeva nāma laya nāma rase maje /
anya ye prakāra saba tāhā nāhi bhaje // HNC_14.51 //

haridāsa ājñā bale akiñcana jana /
hari-nāma-cintāmaṇi karilā kīrtana // HNC_14.52 //

(15) pañcadaśa pariccheda bhajana-praṇālī

gadāi gaurāṅga jaya jaya nityānanda /
jaya sītānātha jaya gaura-bhakta-vṛnda // HNC_15.1 //

saba chāḍi hari-nāma je kare bhajana /
jaya jaya bhāgyavān sei mahājana // HNC_15.2 //

prabhu bale hari-dāsa tumi bhakti-bale /
peyecha sakala jñāna e jagatī-tale // HNC_15.3 //

sarva-veda nāce dekhi tomāra jihvāya /
sakala siddhānta dekhi tomāra kathāya // HNC_15.4 //

nāma-rasa-jijñāsā

ebe spaṣṭa bala nāma-rasa ki prakāra /
ki rūpe labhibe jīva tāhe adhikāra // HNC_15.5 //

haridāsa mahā-preme kare nivedana /
tomāra preraṇā-bale kariba varṇana // HNC_15.6 //

rasa-tattva

śuddha-tattva para-tattva yei vastu siddha /
rasa nāme sarva-vede tāhāi prasiddha // HNC_15.7 //

sei se akhaṇḍa rasa para-brahma tattva /
ananta ānanda-dhāma carama mahattva // HNC_15.8 //

śakti śaktimān rūpe viśeṣa tāhāya /
bheda nāi bheda sama darśanete bhāya // HNC_15.9 //

śaktimān sudurlakṣya śakti prakāśinī /
trividha śaktira kriyā viśva-vikāśinī // HNC_15.10 //

cic-chakti-dvārā vastu-prakāśa

cic-chakti-svarūpe prakāśaye vastu rūpa /
vastu nāma vastu dhāma tat-kriyā svarūpa // HNC_15.11 //

kṛṣṇa se parama vastu śyāma tāra rūpa /
kṛṣṇa-dhāma golokādi līlāra svarūpa // HNC_15.12 //

nāma dhāma rūpa guṇa līlā ādi yata /
sakala-i akhaṇḍādvaya jñāna antargata // HNC_15.13 //

vicitratā yata saba parā śakti karma /
kṛṣṇa dharmī parā śakti kṛṣṇa nitya karma // HNC_15.14 //

dharma-dharmī bheda nāi akhaṇḍa advaye /
vicitra viśeṣa mātra sac-cin-nilaye // HNC_15.15 //

māyā-śaktira svarūpa

sei śakti-chāyā eka māyā saṃjñā pāya /
bahiraṅga viśva sṛje kṛṣṇera icchāya // HNC_15.16 //

jīva-śakti

bhedābheda-mayī jīva-śakti jīva-gaṇe /
tāṭasthye prakāśe kṛṣṇa sevāra kāraṇe // HNC_15.17 //

dui prakāra daśā viśiṣṭa jīva
nitya-baddha nitya-mukta jīva dvi-prakāra /
nitya mukte nitya kṛṣṇa sevā adhikāra // HNC_15.18 //

nitya baddha māyā guṇe karaye saṃsāra /
bahirmukha antarmukha bhede dvi-prakāra // HNC_15.19 //

antarmukha sādhu-saṅge kṛṣṇa-nāma pāya /
kṛṣṇa-nāma-prabhāvete kṛṣṇa-dhāme yāya // HNC_15.20 //

rasa nāma-svarūpa

nāma ta akhaṇḍa rasa kalikā tāhāra /
kṛṣṇa ādi saṃjñā-rūpe viśvete pracāra // HNC_15.21 //

rasa rūpa-svarūpa
svalpa sphuṭa kalikā se rūpa manohara /
śrī-goloke vṛndāvane śrī-śyāmasundara // HNC_15.22 //

rasa guṇa-svarūpa

saurabhita kalikā se catuḥ-ṣaṣṭhi-guṇa /
prakāśe nāmera tattva jānena nipuṇa // HNC_15.23 //

rasa līlā-svarūpa

pūrṇa prasphuṭita nāma kusuma sundara /
aṣṭa-kāla nitya-līlā prakṛtira para // HNC_15.24 //

bhakti-svarūpa

jīve nāma kṛpodaye svarūpa hlādinī /
saṃvitera sāra-yutā bhakti-svarūpiṇī // HNC_15.25 //

bhakti-kriyā

āvirbhūta haye nāme prasphuṭita kari /
rasera sāmagrī prakāśaye sarveśvarī // HNC_15.26 //

viśuddha cinmaya jīva labhiyā svarūpa /
sei rase praveśe ei aparūpa // HNC_15.27 //

rasera vibhāva ālambana

rasera vibhāva sei tattva ālambana /
tad-āśraya bhakta, tad-viṣaya kṛṣṇa-dhana // HNC_15.28 //

nāma kare avirata bhakta mahāśaya /
kṛpā kari rūpa-guṇa-līlāra udaya // HNC_15.29 //

rasera vibhāva uddīpana

uddīpana kṛṣṇa-rūpa guṇādika yata /
ālambana uddīpana vibhāve saṃyuta // HNC_15.30 //

vibhāva haite anubhāva

vibhāva sampūrṇa haile anubhāva haya /
premera vikāra saba śuddha prema-maya // HNC_15.31 //

sañcāri-bhāva o sāttvika-miśre vibhāva kriyā kare, sthāyī-bhāva-i rasa haya

sañcārī sāttvika krame udita ha-ile /
sthāyībhāva rasa haya sarva-śāstra bale // HNC_15.32 //

tāhā pāibāra krama

sei rasa sarva-sāra siddhi-sāra jāni /
parama puruṣa artha sarva-śāstre māni // HNC_15.33 //

bhakty-unmukha jīva śuddha-gurura kṛpāya /
śrī-yugala brahma-nāma saubhāgyete pāya // HNC_15.34 //

tulasī-mālāya nāma saṅkhyā kari smare /
athavā kīrtana kare parama ādare // HNC_15.35 //

eka grantha saṅkhyā kari ārambhibe nāma /
krame tina lakṣa smari pūre manaskāma // HNC_15.36 //

saṅkhyā madhye kichu nāma karibe kīrtana /
tāte sarvendriya sphūrti ānanda-nartana // HNC_15.37 //

nāma nava-vidha aṅga karaya āśraya /
tathāpi kīrtana smṛti sarva-śreṣṭha haya // HNC_15.38 //

arcana-mārga o śravaṇa-kīrtanera adhikāra-bhede kriyā-bheda

arcana-mārgete gāḍhatara ruci yāṅra /
śravaṇa-kīrtana-siddhi tāhāte tāṅhāra // HNC_15.39 //

nāme aikāntikī rati ha-ibe yāṅhāra /
śravaṇa-kīrtana-smṛti kevala tāṅhāra // HNC_15.40 //

nāma śravaṇa-kīrtana-smaraṇe ye krama

sevā nati dāsya sakhya ātma-nivedana /
sahaje nāmera saṅge haya pravartana // HNC_15.41 //

nāma-nāmī eka tattva viśvāsa kariyā /
daśa aparādha chāḍi nirjane basiyā // HNC_15.42 //

ati svalpa dine nāma ha-iyā sadaya /
śrī-śyāmasundara-rūpe hayena udaya // HNC_15.43 //

yabe nāma-rūpe aikya hayata sādhane /
nāma laite rūpa āise citte sarva-kṣaṇe // HNC_15.44 //

tāra kichu dine rūpe guṇa kari yoga /
śrī-nāma smaraṇe guṇa karaya sambhoga // HNC_15.45 //

nāma-rūpa-guṇera ekatā

svalpa-dine nāma rūpa guṇa eka haya /
nāma laite sarva-kṣaṇe tinera udaya // HNC_15.46 //

upāsanā mantra dhyāna mayī

mantra dhyāna mayī ei nāma upāsanā /
prāthamika dhārā jāni kare vibhāvanā // HNC_15.47 //

smṛti kāle yoga pīṭhe kalpa-druma-tale /
gopa-gopī-vṛte kṛṣṇe dekhe kutūhale // HNC_15.48 //

sāttvika-vikāra saba haya prasphuṭita /
bhajana ānande bhakta haya pulakita // HNC_15.49 //

krame yabe nāma sva-saurabhe praphullita /
aṣṭa-kāla kṛṣṇa-līlā ha-ibe udita // HNC_15.50 //

svārasikī upāsanā

svārasikī upāsanā ha-ibe udaya /
līlocita pīṭhe kṛṣṇe darśana karaya // HNC_15.51 //

saṅge saṅge guru-kṛpā siddha-svarūpete /
līlāya praveśe bhakta sakhīra saṅgete // HNC_15.52 //

mahābhāva svarūpiṇī vṛṣabhānu-sutā /
tāṅra anugata bhakti sadā prema-yutā // HNC_15.53 //

sakhī ājñā mate kare yugala-sevana /
mahā-preme magna haya se rasika jana // HNC_15.54 //

liṅga-bhaṅge vastu-siddhi

sādhana-bhajana-siddhi lāgālāgi tāya /
liṅga-bhaṅge vastu-siddhi tomāra kṛpāya // HNC_15.55 //

tad-uttarāvasthā varṇana haya nā, kevala anubhūta haya

ihāra adhika āra vākya nāhi cale /
tad uttara anubhava labhi kṛpā-bale // HNC_15.56 //

ei ta ujjvala rasa parama sādhana /
ihāte niścaya mile kṛṣṇa prema dhana // HNC_15.57 //

sādhane ekādaśa bhāva

sādhite ujjvala-rasa āche bhāva ekādaśa
sambandha vayasa nāma rūpa /
yūtha veśa ājñā-vāsa sevā parākāṣṭhāśvāsa
pālya-dāsī ei aparūpa // HNC_15.58 //

bhāva sādhane pañca-daśā

ei ekādaśa bhāva sampūrṇa sādhane /
pañca daśā lakṣya haya sādhaka jīvane // HNC_15.59 //

śravaṇa varaṇa āra smaraṇa āpana /
sampatti e pañca-vidha daśāya gaṇana // HNC_15.60 //

prathama śravaṇa daśā

nijāpekṣā śreṣṭha śuddha-bhāvuka ye jana /
bhāva-mārge gurudeva sei mahājana // HNC_15.61 //

tāṅhāra śrīmukhe bhāva-tattvera śravaṇa /
ha-ile śravaṇa-daśā haya prakaṭana // HNC_15.62 //

bhāva-tattva

bhāva-tattva dvi-prakāra karaha vicāra /
nija ekādaśa bhāva kṛṣṇa-līlā āra // HNC_15.63 //

krame varaṇa daśā prāpti

rādhā-kṛṣṇa aṣṭa-kāla yei līlā kare /
tāhāra śravaṇe lobha haya ataḥpare // HNC_15.64 //

lobha ha-ile guru-pade jijñāsā udaya /
kemane pāiba līlā kaha mahāśaya // HNC_15.65 //

gurudeva kṛpā kari karibe varṇana /
līlā-tattve ekādaśa bhāva-saṅghaṭana // HNC_15.66 //

prasanna ha-iyā prabhu karibe ādeśa /
ei bhāve līlā-madhye karaha praveśa // HNC_15.67 //

śuddha rūpe siddha bhāva kariyā śravaṇa /
sei bhāva svīya citte karibe varaṇa // HNC_15.68 //

nija-ruci śrī-guru-devake balibe

varaṇa kālete nija ruci vicāriyā /
guru-pade jānāibe sarala ha-iyā // HNC_15.69 //

prabhu tumi kṛpā kari yei paricaya /
dile more tāhe mora pūrṇa prīti haya // HNC_15.70 //

svabhāvataḥ mora ei bhāve āche ruci /
ataeva ājñā śire dhari hye śuci // HNC_15.71 //

anya-ruci ha-ile gurudeva anya-bhāva dibena
ruci yadi nahe tabe akapaṭa mane /
nivedibe nija-ruci śrī-guru-caraṇe // HNC_15.72 //

vicāriyā gurudeva dibe anya-bhāva /
tāhe ruci ha-ile prakāśibe nija-bhāva // HNC_15.73 //

nija-siddha-bhāva guru-devake jānāibe

ei rūpe guru śiṣya saṃvāde ghaṭane /
nija-siddha-bhāva sthira ha-ibe ye kṣaṇe // HNC_15.74 //

śiṣya guru-pade paḍi karibe minati /
māgibe bhāvera siddhi kariyā kākuti // HNC_15.75 //

kṛpā kari gurudeva karibe ādeśa /
śiṣya sei bhāve tabe karibe praveśa // HNC_15.76 //

dṛḍha varaṇa

śrī-guru-caraṇe paḍi balibe takhana /
tavādiṣṭa bhāva āmi karimu varaṇa // HNC_15.77 //

e bhāva kakhana āmi nā chāḍiba āra /
jīvane maraṇe ei saṅgī ye āmāra // HNC_15.78 //

bhajane pratibandhaka vicāra

nija siddha ekādaśa bhāve vratī haye /
smaribe sudṛḍha-citte nija-bhāva-caye // HNC_15.79 //

smaraṇe vicāra eka āche ta sundara /
āpanera yogya-smṛti kara nirantara // HNC_15.80 //

āpanera ayogya smaraṇa yadi haya /
bahu yuga sādhile-o siddhi kabhu naya // HNC_15.81 //

āpana-daśā

āpana-sādhane smṛti yabe haye vratī /
acire āpana-daśā haya śuddha ati // HNC_15.82 //

nija śuddha-bhāvera ye nirantara smṛti /
tāhe dūra haya śīghra jaḍa-baddha-mati // HNC_15.83 //

baddha-jīva ye krame bhāva prāpta hana

jaḍa-baddhajīva bhuli nija siddha-sattva /
jaḍa abhimāne haya jaḍa-dehe matta // HNC_15.84 //

tabe yadi kṛṣṇa-līlā kariyā śravaṇa /
lobha haya pāibāre nija siddha-dhana // HNC_15.85 //

tabe bhāva-tattva-smṛti anukṣaṇa kare /
bhāva yata bāḍe tāra bhrānti tata hare // HNC_15.86 //

smaraṇa daśā | tāhāte vaidha o rāgānugatā bhāvera bheda | śeṣaṭīra-i prayojana

smaraṇa dvividha vaidha rāgānuga āra /
rāgānugā smṛti yukti-śāstra haite pāra // HNC_15.87 //

mādhurya ākṛṣṭa haye karaye smaraṇa /
acirāte prāpta haya daśā bhāvāpana // HNC_15.88 //

vaidha-bhaktera unnati-krame

vaidha-bhakta smṛti-kāle sadā vicāraya /
anukūla yukti-śāstra yakhana ye haya // HNC_15.89 //

bhāvāpane haya bhāva āvirbhāva-kāla /
śāstra-yukti chāḍe tabe jāniyā jañjāla // HNC_15.90 //

śraddhā niṣṭhā rucy-āsakti-krame yei bhāva /
āpana samaye tāhā haya āvirbhāva // HNC_15.91 //

āpana-daśāya rāgānuga o vaidha-bhaktera bheda nāi

bhāvāpane rāgānugā vaidha-bhakta bheda /
nāhi thāke kona mate gāya smṛti veda // HNC_15.92 //

pañca-vidha smaraṇa

smaraṇa dhāraṇā dhyāna anusmṛti āra /
samādhi e pañcavidha smaraṇa prakāra // HNC_15.93 //

bhāvāpana daśāra udaya kāla

samādhi svarūpa smṛti ye samaye haya /
bhāvāpana daśā āsi ha-ibe udaya // HNC_15.94 //

se samaye ye avasthā haya

sei kāle nija siddha-deha abhimāna /
parājiyā jaḍa-deha habe adhiṣṭhāna // HNC_15.95 //

takhana svarūpe vraja-vāsa kṣaṇe kṣaṇa /
bhāvāpane sva-svarūpe heri vraja-vana // HNC_15.96 //

āpane svarūpa-siddhi, vastu-siddhi liṅga-bhaṅge

āpane svarūpa-siddhi labhe bhāgyavān /
liṅga-bhaṅge vastu-siddhi sampatti vidhāna // HNC_15.97 //

sādhana-siddhira phala

ha-iyā sādhana-siddhā nitya-siddhā saha /
samatā labhiyā kṛṣṇa-seve aharahaḥ // HNC_15.98 //

nāma-dvārā siddhi-lābha

sevā-bhaṅga āra tāra kabhu nāhi haya /
parama ujjvala rase satata mātaya // HNC_15.99 //

nāma se parama dhana nāmera āśraye /
eta siddhi pāya jīva śuddha-sattva haye // HNC_15.100 //

saṃkṣepe krama paricaya

ataeva bhakty-unmukha-jana sādhu-saṅge /
nirjane karibe nāma kramera abhaṅge // HNC_15.101 //

krame krame alpa-kāle sarva-siddhi haya /
kusaṅga varjiyā sādhu-saṅge phalodaya // HNC_15.102 //

(1) sādhu-saṅga, (2) sunirjana, (3) dṛḍha-bhāva

sādhu-saṅga sunirjana nija dṛḍha-bhāva /
ei tina bale labhi mahimā svabhāva // HNC_15.103 //

āmi hīna kṣudra-mati viṣaye vibhora /
sādhu-saṅga vivarjita sadā ātma-cora // HNC_15.104 //

ahaitukī kṛpā kabhu kariyā vistāra /
bhakti-rase gati deha prārthanā āmāra // HNC_15.105 //

eta bali haridāsa preme acetana /
śrī-gaurāṅga pade kare deha samarpaṇa // HNC_15.106 //

preme gadgada prabhu tāṅhāre uṭhāya /
āliṅgana diyā citta-kathā bale tāya // HNC_15.107 //

prabhura ājñā

śuna haridāsa ei līlā saṃgopane /
viśva andhakāra karibeka duṣṭa jane // HNC_15.108 //

sei kāle tomāra e caramopadeśa /
avaśiṣṭa sādhu-jane bujhibe viśeṣa // HNC_15.109 //

ei tattva nāmāśraye niṣkiñcana jana /
nirjane basiyā kṛṣṇa karibe bhajana // HNC_15.110 //

nija nija bhāgya-bale jīva pāya bhakti /
bhakti labhibāre sakalera nāhi śakti // HNC_15.111 //

sukṛti janera bhakti dṛḍha karibāre /
āilāma yuga-dharma nāmera pracāre // HNC_15.112 //

haridāsa ṭhākura nāma-pracārera sahāya

tumi ta sahāya mora e kārya sādhane /
tava mukhe nāma-tattva śuni e kāraṇe // HNC_15.113 //

harināma cintāmaṇi akhila amṛta khani
kṛṣṇa-kṛpā bale ye pāila /
kṛtārtha se mahāśaya sadā pūrṇānanda-maya
rāga-bhāve śrī-kṛṣṇa bhajila // HNC_15.114 //

tāṅhāra caraṇa dhari sadā kākuti kari
kāṅde ei akiñcana chāra /
e amṛta-rasa-leśa piyāiyā avaśeṣa
kara sāra ānanda vistāra // HNC_15.115 //

iti śrī-hari-nāma-cintāmaṇau bhajana-praṇālī-pradarśanaṃ nāma pañcadaśaḥ paricchedaḥ


Rechtsinhaber*in
GRETIL project

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2025). Religious Literature Collection. Harināmacintāmaṇi. Harināmacintāmaṇi. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-CA2B-5